________________ CROREGARDIRENEWSM लापिनोवतमन्योऽपि यः कश्चन खलेन सह मैत्री कुरुते करिष्यते वा तस्यापि मकरवत्स खलः सत्यवसरे जीवितं लाति लीस्थति चातः प्राणपनसुखादिकापहारिणी खलमैत्री' सर्वथा त्याज्येव / अथ ८-अविश्वासविषये-उपजाति-छन्दसिविश्वासि साये न छले रमीजे, न वैरि विश्वास कदापि कीजे / जो चित्त ए धीर गुणे धरीजे, तो लच्छिलीला जगमां वरीजे // 18 // यो हि विश्वस्तेन सह कपट न करोति, तथा शत्रौ न विश्वसिति पुनयों धैर्येणामुगुणं हृदि धत्ते, सनरो लक्ष्मी सुखेनाऽमोति॥१८॥ इन्द्रवज्रा-छन्दसि-चाणायके ज्यूं निज काज सारथो, जे राजभागी नृप तेह मारयो। जो घअड़े काक विश्वास कीघो, तो घूकने वायस दाह दीधो // 19 // यथा-चाणक्यनामा विजा पुरा मायाप्रपञ्चेन पर्वतराजे विश्वस्त विधाय पश्चात्तमुपायेन निहत्य निजकार्यमसाधयत् / तथा जगत्क चतुरे काके विश्वासकरणादुलूको मृत्युमियाय // 19 // ___ अथाऽविश्वासे घूककाकयोः ६-कथानकम्- --- कश्चिदेक उल्लूका प्रत्यहं रात्रौ तंत्रस्थकांककुलमुपद्रवंबासीत् / तेन सर्वे काका एकत्र गोष्ठी विधायैतदपायोपाय व्यमशन / तदा काकनायकी न्यगदत वयं सर्वे ते जेतुं न शक्नुमः, यतः स बलीयान वर्तते / अतः केनचिदुपायेन त विश्रब्धं कृत्वा पश्चात्स