SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ किञ्च-कृपणाग्रेसरा नवनन्दराजाः पृथक पृथक कनकगिरीश्चक्रुः परं तेषामेकोऽपि तेर्नोपभुक्तः, सर्वमत्रैव मुक्त्वा कालचक्रः / तादृशाः कपणा इह परत्र च दुःखमेव सहन्ते / अतो धनवद्भिः कृपणैव भाव्यम् / किन्तु यथा तोयदः स्वार्थनिरपेक्षो जलं वर्षति, तथा सदुपार्जितं धनं सुपात्रादिसप्तक्षेत्रेषु वपनीयम् / तदेव लक्ष्याः साफल्यं भवितुमर्हति नान्यथा // 8 // अथ ४-अर्थी-याचना-विषयेनिरमल गुणरागी त्यां लगे लोग राजी, तब लगि लहि जी जी त्यां लगे प्रीति झाझी। सुजन जन सनेही त्यां लगे मित्र तेही, मुख थाक न कहीजे ज्यां लगे देहि देहि // 9 // यावजनो लोभपिशाचवशीभूय निजाभिमानं मुक्त्वा मां देहि मां देहीति दीनवचनं मुखान निस्सारयति, तावदेव तस्मिन विद्यमानाः सर्वे निर्मलाः सद्गुणाः सर्वत्र सुशोभन्ते / लोकाश्चापि तमेवातिप्रियवचनेन समालपन्ति समाद्रियन्ते श्लाघन्ते च / पुनर्बान्धवा मित्राण्यपि च तत्रैव जनेऽनुरक्ता जायन्ते / ततोऽखिलगुणापहो याचनादुर्गुणोऽवश्यमेव सर्वैः सज्जनैहेय एवेति / कि बहना? तस्मिन याचके येऽतिपरिचिता अपि तेऽपरिचिता इव तेन सह समाचरन्ति। कस्मिश्चिदवसरे तु याचनभिया ते तन्मुखमपि द्रष्टुं नेहन्ते। अतो.ये गुरुत्वं महत्व लोकमान्यत्वं चाभिलषन्ति ते कदाचित्केषाश्चित्समक्षेऽतिलघुत्वनिदानं याचनं नैव कुर्यः / यतो याचकाँल्लोकास्तृणादपि लघु मन्यन्ते / इति देतोर्दुःस्थत्वेऽपि येन केनोपायेनापि स्वनिर्वाहः करणीयः / परं लघुत्वमूलं परयाचनं नैव कर्तव्यमित्येव परमार्थः॥९॥. - -
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy