________________ लक्ष्मीपतिसच्चादेव श्रीकृष्णो जगन्मोहयति विश्वविजयी च वर्तते शम्मुश्च तद्राहित्येन भिक्षाशी विलसति / लक्ष्मीप्रसादाइलोऽपि-रंकनामा श्रेष्ठी शिलादित्यसदृशं बलीयांस भूपतिमजयत् / पुनस्तथैव लक्ष्मीप्रसादाद्विक्रमो जगद्विजयीभूय जनतामृणमुक्तां कृत्वा स्वनाम्ना संवत्सरं प्रावर्तयत // 6 // अथ धनप्रभावेण रंकष्ठिजित-शिलादित्यनृपस्य ४-कथानकम्अस्ति गुर्जरदेशस्य पश्चिमभागे सर्वसमृद्धिसम्पन्नाऽऽहद्धर्माऽनुरागिमहामहेभ्यराख्या वलभीमामपुरी तस्यामतिप्रतापी शिलादित्यनामा राजा राज्यं करोतिस्म / तत्रैव नगरेऽतिधर्मिष्ठो धनधान्यसमृद्धो नित्यं देवगुरुभक्तिकारको दीनजनपरिपालको रंकनामा श्रेष्ठी प्रतिवसति सा राजमहिष्याः श्रेष्ठिन्या सह प्रीतिरासीत् / एकदा राज्ञोऽन्तःपुरे कुतश्चित्कार्यवशादागतायाः श्रेष्ठिन्याः करे रत्नजटितस्वर्णकंकतिका राश्यावलोकिता, तल्लुब्धया तयाऽवसरं प्राप्य भूपो भणितः-स्वामिन् ! रंकनाम्नः श्रेष्ठिनो भार्याम यादृशी प्रसाधनी वर्तते तादृशी तु ममापि नास्ति / ततो यथा सा मे देयात्तथा कुरु नो चेदहमन्नोदकं न ग्रहीष्यामि / तनिशम्य राज्ञोक्तंप्रिये / त्वं माशोचीः, सांप्रतमेवानीय दीयते / ततः श्रेष्ठिगृहं गत्वा राज्ञा श्रेष्ठी गदितः भोः-श्रेष्ठिन् ! तव गृहे रत्नकंकतिका वर्तते सा मे राश्य देहि नो चेद्वलाद् ग्रहीष्यामि श्रेष्ठी भार्यया निषिद्धः कथमपि दातुं नाङ्गीचके / अथ नृपेण भृशं तदर्थमुपद्भुतः श्रेष्ठी गजनपतिहमीराय प्रभूतद्रविणं दत्त्वा तत्साहाय्येन शिलादित्यं पराजितवान् / इत्थं धनमहिमानं विलोक्य भो भव्या ! यूयमपि सर्वापविनाशकं धनं मत्वा तदर्थ निरन्तरं प्रयतध्वम् / षोडशतीर्थकल्पेज्यं प्रबन्धः /