________________ सूक्तमुक्तावली॥८८॥ स्म-राजन् ! श्रृयताम्-त्वं भवान्तरे हिमालयचूलिकायां मुदत्तनगरे 'कणवी' जाती धनाभिधो बभूविथ, पुनस्तव चतस्रो मार्या आसन पूर्व धनधान्यादिसमृद्धिमानभूः / पश्चात्पुराकतकर्मयोगाद् दारिद्रयवाञ्जातः परमेकदा पथि चौरलुण्टितवस्त्रपात्रादयश्चत्वारः सत्यसाधवस्तत्र नगरे समाजग्मुः / तेभ्यस्त्वं भच्या पात्राणि, वस्त्राणि प्रासुकाहारांश्च ददिथ, तव चतसृभिश्च पत्नीभिस्तदनुमोदितं, तेन हेतुनात्र भवे सुसमृद्धिमान त्वं राजाऽभः चतुर्मुनिदानपुण्याद्राज्यचतुष्टयं लब्धं, चतस्रः प्रेयस्योऽप्यभूवन पञ्चामूल्यरत्नानि मिलितानि / किं बहूक्तेन यानि यानि लोके श्रेष्ठानि वस्तूनि वर्तन्ते तानि सर्वाणि त्वया लब्धानि / परमेतत्सर्व साधुदानपुण्ययोगादेवाज भवे लब्धमवेहि / भवान्तरे त्वयैकः कीरः पञ्जरे क्षिप्तस्तेनात्र भवे त्वमपि शुकीस्य पञ्जरेऽवात्सी, भवान्तरे त्वमेकदा कञ्चन साधुमालोक्याऽसौ मत्स्य इव दुर्गन्धिरस्तीति निन्दितवान् / तदुत्थकर्मयोगादिह जन्मनि त्वमपि समुद्रे पतितश्च मकरण ग्रस्तोऽभूः / पुनः साऽनङ्गसेना भवान्तरे महासुन्दरी सपत्नी हास्येनाऽनेकधा तद्रूपाधिक्यागणिकामचीकथदतः साप्यस्मिन् भवे वेश्याऽभूत् पूर्वभवपत्नीनेहादत्रापि तद्व शोजनि / इत्याकर्ण्य सञ्जातसंसारवैराग्योऽथोत्तमनृपः पुत्राय राज्यं दचा तदैव तत्केवलिपार्श्वे दीक्षामादात् / उग्रं तपश्चरनायुषि सम्पूर्णे कालं कृत्वा देवोऽभवत् / ततश्युत्वा महाविदेहक्षेत्रेवतीर्य कर्माणि क्षपयित्वा मोक्षं लप्स्यते / भो भो लोका! असारेऽस्मिन्संसारे भवन्तोऽपि स्वस्वद्रव्यस्य सदुपयोगं कुरुत, यतो निर्धनोऽप्युत्तमकुमारो भवान्तरे सुपात्रदानमदात्तेनान भवे महतीं राज्यसमृद्धि सुखसंपत्तिं च प्राप / अतस्तद्वद् यः प्राणी निष्कामं धनं सुपात्रक्षेत्रे वपति वप्स्यति च स तद्वदेवात्र परत्र सुखी भवति भविष्यति च / K 88 //