________________ अथवर्ग: 2 मुक्तावली॥८ // अवश्यं भाषिनो भावा भवन्ति महतामपि / नग्नत्वं नीलकण्ठस्य, महाहिशयनं हरेः॥३॥ किञ्च| ललाटे लिखितंयत्तु, षष्ठीजागरवासरे। न हरि शङ्करो ब्रह्मा, चान्यथाकर्तुमहति // 4 // इति पूज्येन महीयसा तेन जामात्रा सह-सङ्गरो मे पाकर एव भविष्यति / लोक हि महता प्रयत्नेनापि कदाचिदेषेदशो जामाता प्राप्यते / मम त्वभिमत एवैषोऽदतो हर्षस्थाने विषादोन घटते / इत्थं विमृशन प्रशान्तक्रोधरयः स हृष्टस्सन कुमारनगर: मागत्य पुर्जी जामातरञ्च मिलित्वा कियन्ति दिनानि तत्र स्थित्वा पुनर्भमरकेतू राक्षसराजः स्वपुरमागात् / __अथाऽन्यदा सदसि सुखासीनस्योत्तमममुजः कश्चिद् दूत एक आगत्य पत्रमेकमर्पयदित्थं तत्र पत्रे लेख आसीत् / यथा-स्वस्ति श्रीवाराणसीनगरतो लिखति मकरध्वजोराजा निजप्रियपुत्रमुत्तमकुमारं निर्भरमालिङ्गान् तदीयकुशलमीहते / हे प्रियपुत्र ! त्वयि निर्गते मया तव शुद्धिः सर्वत्र कारिता प्रतिग्रामनगरपर्वतादौ बहुधा मार्गितोऽपि त्वं कुत्रापि न मिलितस्तेन महान्मे खेदोऽवर्तत / परं साम्प्रतं तव शुद्धिमासाद्य हृष्टमनास्त्वां द्रष्टुकामोऽहं त्वामानेतुं सपत्रं दूतं प्रहिणोमि पत्रं वाचयित्वा सत्वरमत्राऽच्छ। अहमिदानी वार्धक्या| द्राज्यकार्य यथावत्वर्तुं न शक्नोमि त्वद्वियोगाद्विशेषतः खिन्नमना अस्मि। पल्लीवेलाकूले त्वया राज्यं प्राप्तं, तच्छ्रुत्वातिहर्षो जातः। तल्लोभेनाजामने विलग्बमाकार्षारिति पित्तपत्रं पठित्वा तत्काल मन्त्रिणमाहृय राज्यभारं तदायत्तीकृत्य पत्नीत्रयसहितः कतिपयसै| न्यादिभिः सहोत्तमनृपो वाराणसी प्रतस्थे, क्रमेण चित्रकूटगिरिमाययो। तत्र महासेननृपो वैराग्यादीक्षार्थी भवन पुत्राऽसत्त्वाद्राज्यदानाय | कश्चन योग्यपुरुषमपेक्षमाण आसीत् / स स्वकुलदेवतामारराध सा तुष्टा सद्यः प्रत्यक्षीभ्य तमवक्-प्रभातेत्र राज्यधुरन्धर उत्तमभूपाल