________________ All सूक्तमुक्तावली॥८६॥ RECTORSROSHARRAKAR मणिरत्नमयीं मुद्रिका प्रक्षाल्य तदङ्गमसिञ्चत् तत्क्षणश्च विषमुक्तः कुमार उदतिष्ठत् तदैव सा गणिका कुमारं निजभवनमाचीतवती / तत्र चतुर्थी भूमौ चित्रशालायामस्थापयत् तया सह स विषयसुखं स्वैर भुङ्क्ते / इत्थं स स्वस्तिमान्सुखमनुभवति राजन् ! स्वस्त्यस्तु ते, मुञ्च मां यदहं वनं गत्वा सुखेन फलादिक खादामि / तव सुखमस्तु यतस्त्वं सत्यवक्तासि / मम राज्येन किं प्रयोजनम् ? नाऽहं तदिच्छामि / किन्तु राजन् ! अन्यदपि किञ्चिच्छृणु-लोकास्तानेव वैद्यानभिलषन्ति ये धर्मार्थ रोगानपहरन्ति, धनं नेच्छन्ति ये च रोग शमयित्वा ततो धनमिच्छन्ति, ते महामूर्खाः / अहमपि तथैव भवामि, यत्सर्व त्वत्कार्य संपाद्य भवतो राज्यमाशासे। एतदाकर्ण्य नृपस्तमेवमवदद्-भोः कीर! स्फोटके स्फुटिते भिषग्वैरायते इति दृष्टान्तं यजगदिथ तदधुना न घटते / यदेतत्प्रत्यक्षमन्तरा कथं प्रत्येमि ? तदा शुकः पुनर्जगाद-राजनिदानीमेव गणि कागृहं गत्वा तं विलोकय / राजा तदैव प्रधानादिकतिपयपरिवारैः सह तत्र गत्वा सर्वत्र विलोकितवान परं कुमारं यदा कुत्रापि न दृष्टवान् / तदा पश्चादागत्य कीरमवदत्-हे कीर ! त्वमेवं मां मुधा कि वञ्चयसि ? वञ्चनमात्रेण तव को लाभो भविता ? कीरो निगदतिस्म स्वामिन् ! नाहं वश्चामि परमत्र कारणं निशम्यताम्-या गणिका कुमारं सज्जितं कृतवती सा दध्यौ / एष राज्ञो जामाता भनाज स्थास्यति तर्हि मम प्रयत्नो वैफल्यं ब्रजिष्यतीति विचिन्तयन्ती सा मन्त्रबलेन कुमारं कीररूपं विधाय तच्चरणे सूत्रमबध्नात् / यदा तेन सह सा रिरंसति तदा तत्पदात्सूत्रमपनीय नैसर्गिक रूपं विधत्ते / ततः पुनः सूत्रं बध्वा कीरं कुरुते पुनरुड्डयनशङ्कया तं पिञ्जरे स्थापयति / इत्थं तत्कृतकीरत्वमापनः सोऽहमुत्तमकुमारो दध्यौ मया भवान्तरे कीदृशं कर्माऽकारि येनात्र भये नरो भूत्वापि पक्षित्वं यातोऽस्मि / तथा राक्षपराजपुत्रीं महालसा छन्नं परिणीतवान् / इत्याद्यवटिताऽऽचरणयोगादिदानीमीटग्दुःख // 86 //