SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ वाराणसीनगरीनाथस्य ज्यायान पुत्र उत्तमकुमारो देशाटनचिकीर्षया समुद्रे महापोतमारोह / तदनु सागरे वजन तत्र जलकान्तगिरी कूपान्तरुत्तसार / तत्र राक्षसराजस्य लकेशभ्रमरकेतोः पुत्रीमुदवोढ / तदनु पत्नीयुतः स कृपानिर्गस्य समुद्रदत्तव्यापारिणः पोते समुपाविशत् / तत्र च लोकान पञ्चरत्नप्रभावादमवस्त्रजलैः सुखिनश्चक्रे / ततः स्त्रीधनलिप्सया समुद्रदत्तः IA कुमारं सागरेऽक्षिपत तत्र तं महामीनो निगिरति-स्म / तं मीनं जालेन गृहीत्वा गृहमानीय कश्चिद्धीवरस्तदुदरं विददार, तत्र च कुमारमपश्यत / स तमुपचारेण सज्जीचक्रे पश्चात्तेन सह सोच नगरे समायातः / ततो नैमित्तिकवचनाद्राजा तस्मै त्रिलोचनां पुत्री विवाहविधिना दत्तवान् / तया सह सुखेनात्र सप्तमौमभवने निवसितवान् / सोज्ज्यदा मध्यावे समीपस्थचैत्ये पूजायै गतस्तत्र जिनेन्द्र पूजयन सर्पणदष्टोऽचेतनोऽभवत् / अहिश्चतत्रत्यपुष्पराशिमध्ये तस्थौ, इत्थं महालसोत्तमकुमारयोः सम्बन्धं निगद्य कीरोऽवदत् / मया सर्व कथितं ततो मे राज्यं कन्याश्चाऽर्पय निजं वचन सत्यं नय / तच्छ्रुत्वा राजा मनसि शुशोच-पक्षिणे राज्य कथं दीयते / तदा किचिन्मौनीभूय कीर 'कथयति-राजन् ! दीयतां राज्यम् / यदह तदनुभवामि राजा च तदा शून्यचेताः कि कर्तव्यतामूढोऽभक्त / पक्षी पुनः कथयति-स्वामिन् ! मम का हानिः 1 तवैव वचनं याति / अहं सदैव बने सुखमनुभवामि सर्वदा नवनवफलमन्नामि मया तु त्वत्परीक्षा कृतारित / इत्थं कीरोदितं निशम्य तं स्वहस्ते निघायः पाणिना तदहं संस्पृशन्नृपो| ऽवादीत-हे कीरराज ! ते राज्यं दास्यामि / चिन्तां मा कृथाः परं शिष्टवचनं कथय यस्कुत्र कुमारस्तिष्ठति, सुखी वा दुःखी चा जीवति कदा कथं मिलिष्यतीति ? तदा पुनः कीरो वदति, राजन ! निशम्यतामग्रे यदभूत्तत्कथयामि-सर्पदंशनानन्तरं तत्रैकाकिनी गणिकाऽऽगता मदनमिव रूपलावण्यवन्तं कुमारश्चाऽऽलोक्य तदनुरागिणी बभूव / पश्चात्सा निजकरस्थितां विषापहारिणी RELACEREBECE
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy