SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ अयेवो मुक्तावली॥८४॥ OCTAR KESTR-30 .इतश्चोत्तमकुमारस्तेन धीवरेण सह कस्मैचित्कार्याय तत्रैव नगरे समाययौ / तत्रावसरे नरवर्मनृपो निजपुत्रीकृते क्रियमाणं सप्तभौमिकमुत्तमं प्रासादं द्रष्टुं तत्राऽऽत्य तदीयशिखरासीनः पुरकौतुकं वीक्षते / तत्र निपुणास्तक्षाणः कार्य कुर्वन्ति कुमारोऽपि तत्र गत्वा स्वचातुर्यमदर्शयत तेन च सर्वे कारुवराश्चमत्कृता अभूवन् / सर्वे किमसौ विश्वकर्मेति विदाञ्चक्रुः ? कुमारस्तस्त्रार्थनया तत्रैव तस्थौ। धीवरश्च पश्चाद् गतः, पुनरन्यदा चित्रादिभिः सज्जिते तत्र प्रासादे नृपादयः सर्वे द्रष्टुमाजग्मुः। तदोत्तमकुमारस्य रूपादिकं विलोक्य नृपो मनस्यचिन्तत् / असौ रूपेण, गुणेन, व्यवहारेण च कश्चिदुत्तमकुलवान् लक्ष्यते / सत्कुलं विना किलेदृशं रूपादिकं कथं संभाव्यते ? अतोऽसौ कश्चित्सवंशजात एवेति मनसावधार्य स नृपो नैमित्तिकमप्राक्षीत् / यथा भो ! मम पुत्र्या मर्ता को भावीति विचार्य बहि ? तेनोक्तं-राजन् ! कश्चिद्वैदेशिक: सकलकलाकुशलो महाभाग्यशाली त्रिलोचनामा भविष्यति। ततः शुभदिने शुभमुहूर्ते राजा त्रिलोचनामुत्तमकुमारेण सह महता महेन परिणाय्य तस्मै धनधान्यादिसहितं तदेव सप्तभौमिक प्रासादमदात् / तत्र कुमारः प्रेयस्या सह सुखमनुभवन्नास्ते / __इतश्चैकदा महालसा दासीमवादीत-भो दासि ! अद्यावधि मम भर्तुः शुद्धिर्न जाता, तेनाऽनुमीयते यत्स सागरे त्यक्तासुरभूत् / अतो मे जीवितेनालम्, किन्तु रत्नप्रसादेन वीतरागस्य मन्दिरं स्वामिवात्सल्यश्चाकार्षम् / बहूनि ज्ञानपुस्तकानि लेखितानि दानादिकमकारि किमपि नाऽवशिष्यते / अतः परमेतद्धनादिकं त्रिलोचनायै समर्प्य संसारसागरतरी दीक्षामेव ग्रहीतुमिच्छामि / तदा दासी जगाद-हे स्वामिनि ! एवं त्वरां मा कुरु / मया श्रूयते राज्ञा त्रिलोचनापुत्री केनचिद्वैदेशिकेन सर्वगुणाकरेण रूपलावण्यवता परिणायिता, को जानाति तवैव भर्ता सो भवेत् ? इति तवाऽऽदेशेन तं द्रष्टुमिच्छामि। तदा दासी तदादेश लात्वा, त्रिलोचना
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy