________________ %EGAOॐXXCCBB8 स्थानमागात् तत्र च जैनधर्मी नरवर्मनामा राजास्ति / समुद्रदत्तव्यापारी महार्हरत्नभृतस्थालमादाय महालसया सह नृपान्तिकमागत्य तच नमस्कृत्य तत्स्थालकमुपदीचक्रे / राज्ञा च कुशलप्रश्नानन्तरमुक्तम्-भोः श्रेष्ठिन् ! तव को देशः ? कस्माद् द्वीपादिहागतोऽसि ? तत्कथय / तेनोक्त-स्वामिन् ! चन्द्रद्वीपादागतोऽस्मि मार्गे चेयं स्त्री लब्धा / श्रीमतामादेशेनैनामहं मार्यो चिकी मि तनिशम्य महालसा राजानमेवं विज्ञप्तवती / राजन् ! असौ महापापी धूर्तराट् सर्वमलीकमेव निगदति / असौ मम भार सागरान्तरपातयदित्येतस्य चाण्डालस्य मुखदर्शनादपि पापं लगति / अतो दुष्टस्यास्य मुर्ख नैवाऽवलोकनीयम् / इति तद्वचनमाकर्ण्य तदुपरि भृशं प्रकुपितो नृपस्तस्य पञ्चशतपोतान् जग्राह / तञ्च कारागारेऽस्थापयत् महालसाञ्च राजाऽवक्-हे वत्से ! पुत्रीवत्वं मम गृहे सम्यक्तया सुखेन तिष्ठ / तदनु नृपप्रदत्तावासे तिष्ठन्ती रत्नप्रभावात्प्रत्यहं धनधान्यसुवर्णादि निराधारेभ्यो जनेभ्यश्च ददती कालं यापयति / अहर्निश स्वधर्मतत्परा प्रत्यहं जिनेन्द्रमर्चति, प्रासुकाऽऽहारवस्त्रादि सुबुद्ध्या सुपात्रेम्यो दानं प्रयच्छति, पुनरनुकम्पया दीनानुपकरोति, शरीरपष्टिकरमाहारमेकमपि न गृह्णाति भूमावेव शेते / स्नानमुत्तमवस्त्राऽऽभरणादिकं त्यजन्ती शरीरं सुगन्धिद्रव्यैर्न विलिम्पति ताम्बूललवङ्खलादिसर्वमत्यजत् / सकलशाकदधिदुग्धशर्करादिमिष्टपदार्थ सा जहौ / सदैव नीरसं लब्धाहारं सकृदेव भुङ्क्ते, महत्कार्य विना कदापि बहिर्न याति, गवाक्षवीक्षणमट्टालिकोपवेशनं न विधत्ते / विवाहाद्युत्सवे कुत्रापि न गच्छति सख्या सह शृङ्गारवार्तामपि न कुरुते / दासदास्यादिभिः सह कार्य विना किमपि नाऽऽचष्टे / सदैव वैराग्यमेव विचिन्तति, इत्थं नानाविधधर्मकृत्यैर्महालसा कालंगमयति स्म /