________________ CRENDRAMEBORDERABAR तमहं जानामि, संग्रामे च तं जित्वाऽत्राऽऽगतोऽस्मि त्वङ्कासि ? कस्य चाऽयं प्रासादोऽस्ति ? तद्वद / तदुक्तमेवं निशम्य वृद्धा वदति-हे धीर वीरश्रयताम, सर्व त्वां कथयामि / इह राक्षसद्वीपे लङ्कानामनगयेस्ति, तत्र भ्रमरकेतनामा राजाऽस्ति, तत्पत्री महालसानाम्नी महासुन्दरी चतुष्पष्टिकलानिपुणा वर्तते / कदाचित्स निमित्तज्ञमपृच्छत्-भो नैमित्तिक ! ममैतस्याः पुत्र्या वोढा को भविता ? इति प्रष्टे तेनोक्तं भूचारी उत्तमकुमारस्ते पुर्वी परिणेष्यति / स राजराजेश्वरोऽनेकविद्याधरकुलस्य सेव्यो भविष्यति तदाकर्ण्य स भृशं खेदमकरोत् / यन्मे राक्षसस्य सुताया मनुष्यो भर्ता स्यादिति हेतोरत्रैतद्भक्ने पञ्चरत्नानि दिव्यानि दचा मया सह तां पुत्रीमतिष्ठिपत् / अन्यदा तदर्थ किमप्याऽऽनीय समायांती दासी कृपेऽस्मिन्नपतत् / ततस्तेनेदृशं जालक कूपे जलोपरि दत्तवान् / अथैकदा पुनरसौ तमेव नैमित्तिकमपृच्छतु-भोः कथय मत्पुर्वी का परिणेष्यतीति ? तेनोक्तम्-क्षत्रियो भूचर उत्तमकुमारः। पुनरपृच्छत्तत्र कमपि दृष्टान्तं गदितुं शक्यते चेद्वद ? तेनोक्तं शृणु-स हि पोतमारुह्य समुद्रे गच्छन् सर्वेषां भीतिप्रदं त्वां युद्धे विजित्य लोकानभयान विधास्यति / इति नैमित्तिकभाषितं श्रुत्वा चिन्तातुर इतस्ततः पर्यटन कालं गमयति / इत्थं निगद्य सा यावद्विरराम, तावत्तत्र महालसाप्याऽऽययौ / तदनु सा कुमारदर्शनादतितरां कामुकी भूता तत्रावसरे द्वयोमिथोऽनुरागं ज्ञात्वा वृद्धा स्त्री तदैव तयोर्गान्धर्वविधिना विवाहमकरोत् / तदा दास्या रत्नकरण्डकमानाय्य दासीसहिता कुमारेण सह कूपोपकण्ठमागात्। तत्रावसरे कियन्तः पोतयायिनो लोका उपरिस्थितास्तान् वीक्ष्य रज्जा कूपादूर्ध्व नीतवन्तः। तस्मिन् समये तो दृष्ट्वा किमिदं देवयुगलं विद्याधरयुगलं वेत्यादि शशङ्किरे ? / ततः कुमारस्तया सह तत्र पोते समागत्य पुरश्चचाल / कियदिनानन्तरं पुनरपि तत्र महापोते व्ययितेषु पानीयेषु सर्वे तृषापीडिताश्चिन्तामापुः / तदा तानतिदुःखितानालोक्य महालसा प्राणेशमेतद्रूचे FACXISRO