SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ अर्यः सूक्तमुक्तावली॥८२॥ ठिनमस्ति / पुनरत्र भ्रमरकेतुनामा राक्षसेन्द्रो जनान् हिनस्तीति श्रुत मया / इतोऽन्यत्र कुत्रापि समीपे मिष्टं वारि नास्तीत्यत्रैव पोतः स्थाप्यताम् / इत्युदीर्य पोतः स्थापितस्तदा राक्षसभीत्या केऽपि तस्मादुत्तीर्य जलान्यानेतुं नोत्सेहिरे / तदा दयासिन्धुः स उत्तमकुमारः पोतादवतीर्य कूपस्थानमागतस्तत्र कूपे डोरकं पातयन् जलार्थिनो भयाद्दरे स्थितान् लोकानवोचत्-भो लोका! आगच्छत जलमाहरत यतो मयि सति राक्षसः कमपि पराभवितुं नो शक्ष्यति / तदनु स तद्राक्षसेन्द्रसमीपमुपाविशत् तदालोक्याऽन्येऽपि पात्रहस्तास्तत्राऽययुः। ते सर्वे कूपे गुणं पातयामासुः परमञ्जलिमात्रमपि जलं केऽपि नाऽऽददुः। तत्रावसरे कुमारश्चिन्तयतिअहो ! जलं दृश्यते परं पात्रे कथं नाऽऽगच्छति ? एते च तृषाकुलाः पीड्यन्ते / अतोऽत्र केनापि कारणेन भवितव्यम्, लोकाश्च कूपान्तः पश्यन्तः स्वान्ते राक्षसभीतिमावहन्ति / तदा पोताधिपेनोक्तम्-कोऽप्येतदन्तः प्रविश्य जलानि समानेतुं शक्नोति ? परंगक्षसभीत्या कोऽपि तदा नाऽवदत् सर्वे मौनमाजग्मुः। तदा वीरशिरोमणिः परमसाहसिकः परोपकरिष्णुः कुमारो लोकैर्निवारितोऽपि परदुःखमसहिष्णुस्वभावतया गुणं दृढं बध्वा तदवलम्बनतः कूपान्तर्ययो तत्र च जलोपरि स्वर्णजालकमपश्यत् / तद्वीक्ष्य दध्यो-अहो ! ईदृशं जालकं कुत्रापि न दृष्टं न श्रुतम, अत्रापि कोऽपि हेतुरस्ति तदनु स बलेन जालकमत्रोटयत् / ततो जलं सर्वे यथेष्टं नीतवन्तः, सर्वे तुष्टुवुश्च कुमारसाहसम् / अत्रापि भाग्यं परीक्ष्यमिति ध्यात्वा कौतुकी स इतस्ततः पश्यन् कूपभित्येकभागे समुन्नतमेकं जालकं पुनर्ददर्श, तदन्तश्च स्वर्णमयसुरत्नजटितसोपानपंक्तिरालोकि / ततस्तेन कुमारेण तजालकान्तः प्रविश्याने गच्छता दिव्यमेकं प्रासादमालोक्य तवारि वृद्धैका स्त्री दृष्टा / तत्रान्तिकमागतं कुमारं सावादीत्हे भाग्यमुक्त! त्वं कोसि ? राक्षसेन्द्रं भ्रमरकेतुं किं न जानासि, यदत्राऽऽणतोऽसि ? तदुक्तमाकर्ण्य कुमारो जगाद-भो वृद्धे !
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy