SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ भुकारली 1181 // शालिने राज्यं दत्वाऽऽत्मसाधनाय दीक्षाजिघृक्षा समुत्पेदे / अथैवं चिन्तयन् स राजा नवमश्वमारुह्य पथि गच्छन् तुरगगतिमान्य प्रधानमपृच्छ तू-तदा तत्रस्थः स उत्तमकुमार ऊचे / भो राजन् ! एष घोटको महिषीक्षीरमपिबदतो मन्दगतिरेतस्यास्ति / तद्वच आकर्ण्य राजा तमपृच्छतु-भो वत्स! त्वयैतत्वथमवेदि ? तेनोक्तम्-राजन् ! अश्वविद्यां जानामि / तदा नृपोऽवक्--त्वदुक्तं सत्यमस्ति शैशवे मृतमातृकोऽसौ महिष्याः क्षीरं पपौ। पुनरुक्तम्-हे सौम्य ! त्वं कोऽसि ? कुत्र ते वसतिर्विद्यते ? तदोत्तमकुमारो नृपस्य यथोचितं प्रश्नोत्तरमदात् / नृपो नूनमसौ कोऽपि राजकुमारोऽस्तीति मत्वा तमेवमवदत्-हे सौम्य ! त्वं ममेदं राज्यं गृहाण / यतोऽहं संसारादुद्विग्नोऽस्मि, तेनोक्तं-दे पितः ! त्वदुक्तं सत्यमस्ति, परं ममेदानीमनेकदेशाटनचिकीर्षवाऽस्ति पश्चाद्यथा कथयिव्यसि तथा करिष्यामीति निगद्य ततोऽग्रेऽचलत् / अथानुक्रमेण स भृगुकच्छनगरमागत्य नगरश्रियं पश्यन मुनिसुव्रतस्वामिचैत्यमालोकितवान् / तत्रान्तः प्रविश्य भक्त्या प्रभु नमस्कृत्य यथाविधि संस्तुत्य बहिरागतः / तत्रैव कस्यचिन्मुखादशृणोत-यदेतनगरश्रेष्ठी कुबेरदत्तनामा पोतव्यापारी क्रेयवस्तुभिः ॐ पोतं भृत्वाऽष्टादशशतयोजनात्परं मुग्धद्वीपं जिगमिषति / तत उत्तमकुमारस्तदन्तिकं गत्वा भाटकं निर्णीय तेन सह तत्रागच्छत ततः पोतः समुद्रमार्गेण चचाल / अथ कियदिनानन्तरं समानीतजलनिःशेषे सर्वे तृषाकुलाश्चिन्तामापुः / तदाद्वीपान्तरं मिष्टानि जलानि लातुमागताः सर्वे / तत्र ते जलानि ललुः पश्चात्तत्र भ्रमर केतुराजो राक्षससैन्यसमाकुलस्तत्राऽऽगत्य कियतो लोकान् पादतलैरपीलयत् / कियतो जनान निजकच्छेऽग्रहीत कियतो निजपाणिग्यां जग्राह / तद्भीत्या कियन्तो लोकाः पोतान्तर्ने शुरित्यादि लोककदर्थनमालोक्य स धीरः सत्यवादी दयालुस्तं राक्षसराजमवादीत / भो राक्ष सेन्द्र ! दीनान कि कदयसि ? यदि युयुत्ससि | // 1 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy