________________ रक्त मुक्तावली॥८ // निश्चल एवातिष्ठत् / किन्तु तस्य दष्टप्रदेशतो रक्तं न निरगात पय एव किश्चिदुदगच्छत् / तदाश्चर्य विलोक्य स दध्यो अहो! अन्येषां मया दष्टे रक्तं प्रस्रवति, एतस्य तु दुग्धं वहति, इति महाश्चर्य लगति / इत्थं विचिन्तयन् स प्रभुणा मणितस्तथाहि हे चण्डकौशिक ! इदानीमपि त्वं न प्रतिबुद्धोऽसि ? कोपकरणादेव त्वमत्र सर्वभयदो भीषणः सर्पोऽभूः / अधुनापि तथा कुरुष्व येनेमं संसारमुत्तीर्य सद्गतिमधिगच्छ / इति प्रभुमुखाच्छ्रत्वा "सञ्जातजातिस्मरणो बिलाद् बहिरागतः स फणी प्रभु त्रिःप्रदक्षणीकृत्य त्रिवारं शिरसा नमस्कृत्य तमूचे-हे स्वामिन् ! शरणागतवत्सल ! मामधुना तारय तारय / हे अनन्तभवसन्तापवारक ! संसारसागरनिमज्जत्प्राणिसमुद्धरणपटो ! मद्भाग्योदयवशादेवावाऽऽगतोऽसि ततो निरशनं व्रतं दीयतां तदा प्रभुस्तस्मै पश्चदशदिवसानशनमदात् / तदनु गृहीताऽनशनः स स्वशरीरमुत्ससर्ज / तथाहि-ममैतच्छरीरे ममता नास्ति, यदेतदनित्यमित्यवधार्य मुखं बिलान्तनिधाय शेषाङ्ग बहिर्विधाय तस्थौ / ततःप्रभृति कस्याऽप्यपराधं मनागपि नाऽकरोत् / ततश्च नागदेवः सर्वोपरि तुष्टोऽभूदतो न कमपि कदापि दशतीति लोकास्तं तुष्टुवुः / अस्माकमेष पूज्य इति विदन्तः सर्वे जनास्तं भक्त्या पूजयन्ति स्म / तदने कियन्तो घृतं, कियन्तो दुग्धं, चान्ये नवनीतमित्यादि नित्यं क्षेप्तुं लग्नाः / ततस्तच्छरीरं घृतमेलकीटिकाः समागत्य भृशं भक्षयन्ति स्म / तदनु तत्कायश्चालनीय सहस्रच्छिद्रतामापत् / तथापि स शमतां न जहाति स्म / ततः शुभध्यानतो.मृत्वाऽष्टमदेवलोकं गतः / अयमत्र सार:-यथा भगवान् श्रीमहावीरस्वामी सर्पमुद्धर्तुकामस्तदंशनजां वेदनामसोढ / तथैव परोपकारहेतवेन्यैरपि दुःस्त्रं सोढव्यं तत्सर्प इव शमतां बिभ्रद्यः परानुपकरिष्यति स ध्रुवमुभयलोके सुखी भविष्यति / BENROEMS CIANS