________________ धर्मव:१ मुखाचली ERSIRRIOR निशदिन जिनकेरी जे करे शुद्ध सेवा, अणुव्रत धरि जे ते काम आनंद देवा। चरम जिनवरिंदे जे सुधर्मे सुवास्या, समकिति सतवंता श्रावका ते प्रशंस्या // 76 // किञ्च शुद्धमनसा दिवानिशं प्रभुसेवातत्परः, तथाऽणुव्रतपरिपालको द्वादशविधव्रताराधक ईदृग्गुणविशिष्टः श्रावक आनन्दनामा कामदेवनामा चाऽभूत् / ययोः सम्यक्त्वं धर्मदृढत्वं सत्यवादित्वं च जिनवरेण श्रीवीरप्रभुणा वर्णितं स्वमुखेन तौ च प्रान्ते। सौधर्मे देवलोके समुत्पन्नावभृताम् // 76 // अथ दृढध कामदेवश्रावकस्य ४८-कथानकम्यथा-चम्पापुर्यां धर्मध्यानकधामा कामदेवनामा श्रावको निवसति स्म स चैकदा कायोत्सर्गध्याने रात्रौ तस्थौ / तस्मिन्नवसरे द्वात्रिंशलक्षविमानस्वामी प्रथमदेवलोकाधिपतिः स्वसदसि तत्प्रशंसामकरोत् / तदाकर्ण्य कश्चिन्मिथ्यात्वी देवस्तत्परीक्षायै तत्राऽऽगत्य गजरूपं विकृत्य तमधःपात्य दन्तैरपीलयत् तथापि स ध्यानं न जहौ / तदनु महाकायं सर्परूप विकृत्योच्चैः फूत्कुर्वन्मुहुर्मुहुस्तं ददंश / परमेतावत्युपसर्गेऽपि स निश्चलतां नाऽत्यजत् / ततो राक्षसरूपं विकृत्याट्टहासं विदधदनेकधा तमभीषयच्च घोरोपद्रवमकार्षीत / इत्थं रात्री चतुर्यामं तदुपद्रुतोऽपि मेरुवनिश्चल एवाऽदर्शि तदनु तत्पदे प्रणतो देवः स्वाऽपराधं क्षमयित्वा निजस्थानमगात् / एतदेवाह-उपदेशमालायां देवहिं कामदेवो, गिही वि नवि चालिओ तवगुणेहिं / मत्तगइंदभुअंगम-रक्खसघोरट्टहासेहिं // 1 // "देवैः कामदेवो गृही-गृहस्थोऽपि नापि चालितस्तपोगुणेभ्यो,मत्तगजेन्द्रभुजङ्गमराक्षसघोराट्टहासैः। ततः प्रभाते ध्यान KE% // 77 //