________________ समाप्य श्रीवीरप्रस वन्दितुमगात् तत्र च वन्दनानन्तरं प्रभुदिशविधपर्षदने तमेवं प्रशशंस यथा-भो लोका ! एष कामदेवः भावको भवापि यादर्श नियममपालयत् तादृशनियमपालयितारः साधवोऽपि विरलाः सन्ति / तदनु नैशिकोपसर्गजातं सर्वानवोचत / ततः श्रमणाः श्रमण्योऽपि जिनवचनं तत्तथेति कृत्वा पालयन्ति निरतिचारं चारित्रं सहित्वोपसर्गान् / ततो हृष्टस्तुष्टः पृष्ठा प्रश्नान्स लब्धप्रश्नपरमार्थः कामदेवश्राद्धो वन्दित्वा वीरं गतः स्वगृहमिति तथैव सर्वैः सुश्रावकैर्भाव्यम् / इम अरथ-रमाला जे रची सूक्तमाला, धरमनपति-बाला मालिनी छंदशाला। धरममति धरतां जे इहां पुन्य बांध्यो, प्रथम धरम केरो सार ए वर्ग साध्यो / 77 // सूक्तानि सुभाषितान्येव मुक्ताया आवली पंक्तिरिव विद्यन्ते यस्यां सैषा सूक्तमुक्तावली धर्मराजस्य पुत्रीवनिरवयं छन्दोर्थादिदोषरहितं सर्वमंगं यस्यास्तथाभूता, अत एव महार्था उदारार्था अपि च वैराग्यादिसदसैराध्यतरा तथाऽनेकैः शार्दूलविक्रीडितेन्द्रवज्रोपेन्द्रवज्रास्वागतावसन्ततिलकादिवृत्तैर्निबद्धाऽपि प्रायेण सर्वजनश्रवणसुखरुचिररसोत्पादक-मालिनीवृत्ते निर्मिता। ततस्तामेनां व्याख्याने सर्वजनपठनश्रवणानन्दायिनी सद्बोधविधानशालिनी सरलसरससंस्कृतमयीं सूक्तमुक्तावली धर्मधिया ये पठिष्यन्ति ते धर्मराशि पन्धिष्यन्ति ततवान्ते सर्वसुखानीप्सितानि प्राप्स्यन्ति /