SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ हह खल ते साधवो धन्या विरलाश्चैव जायन्ते, ये किल मेरुवर्धराणि प्राणातिपात-मृषावादादचादान-मैथुन-परिग्रहत्यागरूपाणि पञ्चमहावतानि सम्यकू पालयन्ति / पुनर्य बाह्याभ्यन्तरसंयोगनिःसङ्गा विचरन्ति, पञ्चविधानाचारान पालयन्ति / शीतादि दुःखपरीपहं सहन्ते वशीकृतपञ्चेन्द्रियतुरङ्गवेगा मोक्षमीहन्ते / ईदृशमतीव दुष्करं साधुधर्म गृहीत्वा यावज्जीवमवन्ति // 73 // . समयण शिर विमोड़ी कामिनी संग छोड़ी, तजिय कनक कोड़ी मुक्तिसं प्रीत जोडी। भव भव भय वामी शुद्ध चारित्र पामी, इह जग शिवगामी ते नमो जंबुस्वामी // 4 // - यो हि कन्दर्पदप जिगाय कामिनीमत्यजत् / अधिगतस्वर्णकोटि मुक्त्वा मुक्तिस्त्रियामरस्त शुद्धश्चारित्रश्च यावज्जीवमपालयत् / सकलभवभीतिमपनीतवान प्रान्ते चासारसंसारतो मुक्तवान् / एतादृशं जम्बूस्वामिनं नमत भृशमहमपि तञ्च नमस्यामि॥७४॥ अथ ३२-श्रावकधर्मविषये-शार्दूलविक्रीडित-वृत्तम्जे सम्यक्त्व लही सदा व्रत धरे सर्वज्ञ सेवा करे, संध्यावश्यक आदरे गुरु भजे दानादि धर्माचरे। नित्ये सद्गुरु-सेवना मन धरे एवो जिनाधशिरे,भाख्यो श्रावक धर्म दोय दशधा जे आदरेते तरे।।७५॥ - यथा-भो भव्यप्राणिन् ! जिनेवरोभगवान् भवाब्धिं निस्तषुमीदृशं सद्धर्मभाषते-यो हि सम्यक्त्वमेत्य सदैव व्रतं कुरुते / सर्वज्ञ पूजयति प्रातः सायश्च प्रतिक्रमणं नियमतो विधिवत्करोति / भक्त्या सादरं गुरून सेवते तथा दानशीलतपोभावलक्षणचतुर्धा धर्ममाचरति / सदैव सद्गुरौ भक्ति तनोति तथा द्वादशविधश्राद्धधर्म परिपालयति / ईदृशो यः श्रावकः स एव भवाम्बुधि निस्तीर्य मोक्षसुखमनुभवति // 75 // ऊRRORE
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy