SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ MAHABAR कीचको भीमेन दुर्दशीकृतः कालं नीतः। तथैव जानक्या रामपल्या अपहारेण लङ्केशः सकुलं रामचन्द्रेण विनाशितः / तथा कन्दर्पवशगो भवन स्थनेमिमुनिरपि स्वपस्नीमिव चारित्रवतीमतिरूपवतीमनावृतसर्वाङ्गी नेमिनाथप्रभोः पत्नी राजीमतीमालोक्य तामपि विषयसुखमयाचत / परन्तु तत्राऽवसरेऽनेकदृष्टान्तैः सा सती साध्वी राजीमती तं प्रतिबोध्य मार्गमानीतवती / तदनु सोऽपि भगवतः पार्श्वे तत्प्रायश्चित्तमकरोत् / यतो विषयिणो जना अनार्या एव भवन्ति, अतोऽहमेवं न स्यामिति विषयो हातव्यः // 68 / / अथ २९-इन्द्रिय-विषयेगज मगर पतंगा जह गा कुरंगा, इक इक विषयाथी ते लहे दुःख जंगा। जस परवश पांचे तेहनुं कहीजे ?, इम हृदय विमासी इन्द्रि पांचे दमीजे // 69 // इह खलु-पद्यकस्यापीन्द्रियस्य वशीभवन्तो गज-मीन-पतङ्ग-भ्रमर-मृगादिजीवा महादुःखिनो जायन्ते, तर्हि ये जीवाः पश्चेन्द्रियैर्वशीकृताः सन्ति तेषां दुःखजातन्तु गदितुं नैव शक्यते / अतः सर्वैः सर्वाणीन्द्रियाणि जेतव्यानि / अन्यथा तेषां सुखस्य लेशोऽपि न संभवति न संभविष्यति चेह परलोकेऽपि // 69 // विषय-चन चरंतां इन्द्रि जे ऊंटड़ा ए, निज वश नवि राखे तेह दे दुःखड़ा ए।। अवश करण मृत्यू ज्यूं अगुप्तद्रि पामे, स्ववश सुख लह्यां ज्यूं कूर्म-गुप्तेन्द्रि नामे // 70 // अस्मिन् विषयवने यस्येन्द्रियगण उष्ट्र इव स्वैरं चरति, सदैव स दुःखमाप्नोत्येव / यश्च गुप्तेन्द्रियगणः स कर्म इव सदैव
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy