SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ वर्मा बुकावली CAIXACHES माषद्वयामितकनकलिप्सया समयमप्यजानन राजपुरुषैश्चोरधिया निगृहीतोऽभूत् / नवनवरस जिघृक्षुभ्रमरो यथाऽस्तसमयमविज्ञाय | कमलान्तस्तिष्ठस्तत्रैव बध्यते, अतः सर्वसुखहेतुः सन्तोष एव सज्जनः परिधार्थः // 66 // तत्प्रभावो नीतिशाखेऽप्युक्तं यथा सर्पाः पिबन्ति पवनं न च दुर्वलारते, शुष्कैस्तुणैर्वनगजा बलिनो भवन्ति / कन्दैः फलमुनिवरा गमयन्ति कालं, सन्तोष एव पुरुषस्य परं निधानम् // 1 // अपि चईप्सितं मनसा सर्व, कस्य संपद्यते सुखम् / दैवायत्तं जगत्सर्व, तस्मात्संतोषमाश्रयेत् // 2 // अथ २८-विषयतृष्णा-विषयेशिवपद यदि वांछे जेह आनंद दाई, विष सम विषया तो छांडि दे दुःखदाई। मधुर अमृत धारा दूधनी जो लहीजे, अति विरस सदा तो कांजिका स्युं ग्रहीजे ? // 67 // .. हे भव्यजीवा ! यूयं यदि स्वात्मानन्दप्रदं मोक्षं वाञ्छथ तहि-महादुःखदमिमं विषयविषं त्यजत / यतः पीयूषमिवातिमधुरं शर्करामिश्रं सुस्वादुपयो यस्य संमिलति स विरसमतिकटुकाञ्जिकं कदापि नेच्छति / इति दुर्गतिनिदानं विषयसुखं हेयमेव // 67 / / विषय विकल ताणी कीचके भीम-भार्या, दशमुख अपहारी जानकी राम-नार्या / रति घरि रहनेमी देख श्रीनेमि-भार्या, जिण विषय न वा तेह जाणो अनार्या // 38 // किन-विषयिणां महतामपि या दुर्दशा जायते तां शृणुत-चारुतरां पाण्डवभार्यामालोक्य रागान्धीभूतो विराटराजस्य श्याल: IT 75 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy