________________ खण्डानि तानि साधितुमियेष / ततश्च परिग्रहे ममत्वोदयाद्धातकीखण्ड जिगमिषुरसा द्विलक्षयोजनप्रमाणे लवणसमुद्रे चर्मरलमसुचत् तत्र च ससैन्यः स उपाविशत् / तदनु सहस्र देवहितं तच्चचाज / तदैकेन देवेनाऽचिन्ति-अहो ! एतत्पखण्डसाधन | इयान कालो लग्नः। पुनर्धातकीखण्डस्य सर्वखण्डसाधने विधान समयो यास्थतीति को जानाति ? अत इदानीं छन्नोऽहं निनां देवीं मिलित्वा पुनरत्रागच्छानि चेदरमिति विचिन्त्यैको देवो गतः / एवं क्रमेण सर्वेऽपि देवा निजनिजप्रेयसी मिलितुं गताः / ततस्तचर्मरत्ने बुडिते ससैन्यः स जल एव दुर्धानेन ममार / मृत्वा सुभृमचक्रवर्ती सप्तमं नरकमाप / अतः परिग्रहेऽति ममता नैव कार्या / - अथ २७-सन्तोषगुण-विषयेसकल सुस्व भराए विश्व ते वश्य थाए, भवजलधि तराए दुःख दूरे पलाए।। निज जनम सुधारे आपदा दूर वारे, नित धरम वधारे जेह संतोष धारे // 65 // सन्तोषी पुमान सदैव सुखमुपैति, सकलजनं वशयति / तोयस्थलवणमित्र तद्विपदो क्लियं यान्ति / संतोषतो भवाम्बुधि सुखेन तरन्ति संतोषिणः कदापि दुःखं न जायते / सन्तुष्टस्य जन्मनः साफल्यं जायते, तदात्मनि धर्मोऽपि वरीवृध्यते // 65 // - सकल सुख तणो ते सार संतोष जाणे, कनक रमणिकेरी जेह इच्छा न आणे / रजनि कपिल यांध्यो स्वर्णनी लोलताए, भमर कमल बांध्यो ते असंतोषताए / / 66 // ... किश्च-सन्तोषो हि सर्वेषां सुखनिदानमस्ति यो हि कनक कामिनीच जहाति स एव सन्तोषी ज्ञातव्यः / पश्यत-कपिलो BFSCO338