________________ सूक्त- नशत् / परदारात्यागतो भीष्मो-गांगेयो महत्तरं यश आजन्मशीलपालनादतुलं बलं चासवान् / तथा द्रौपदीजानकीप्रमुखाः सत्यः मुक्तावली शीलप्रभावान्महतीं प्रख्यातिमापुः / या अधुनाऽपि प्रभाते सर्वैः स्मर्यन्ते शीलवतो देवा अपि सेवन्ते तर्हि नराणान्तु का वार्ता / // 74 // Tool एतन्माहात्म्यं सहस्रमुखैरपि वक्तुं न पार्यते / इति परदासः सर्वैस्त्याच्या एव // 62 // अथ २३-परिग्रह-विषयेशशि उदय वधे ज्यं सिंधु वेला भलेरी, धन करि मनसाए तेम वाधे घणेरी। दुरित नगर सेरी तूं करे ए परेरी, मम कर अधिकेरी प्रीति ए अर्थ केरी // 3 // चन्द्रोदयादम्युधिरिव परिग्रहेच्छा नितरामेधते / एतन्ममता लोकान दुर्गति प्रापयति / अतः परिग्रहेऽधिका प्रीतिस्त्याज्या॥१३॥ मनुअ जनम हारे दुःखनी कोडि धारेः परिग्रह ममता ए स्वर्गना सौख्य वारे / 1. अधिक धरणि लेवा धातकीखंडकरी, सुभुम कुगति पामी चक्रिरायें घणेरी // 64 // किच-परिग्रहे बहुलप्रीतिकारी दुधिया मनुजो मनुष्यत्वं गमयति, कोटिदुःखपरम्परां सहते / अथ च परिग्रहे ममत्व कुर्वन सुभूमचक्रवती देवलोकसुखापि गमयन् कुगति याति / अतः परिग्रहे ममता त्याज्या सवैभव्यजनैः॥ 64 // परिग्रहममत्वेन दुर्गतिङन्तस्प सुभमचक्रवर्तिनः ४७-कथानकम्यथा-इमा पट्खण्डों वसुधा यदा सुभमचक्रवर्त्यसाधयत् तदा तावतातुध्यन् धातक्या अपि परैरसाधितानि पानि षट-18 AURABHATOR k