________________ 'निशदिन नर पामे जेहथी दुःख कोड़ी, सज तज धन चोरी कष्टनी जेह ओरी। / पर विभव हरंतो रोहिणो चोर रंगे, इह अभयकुमारे ते ग्रह्यो बुद्धि संगे // 6 // कि-चौरा दिवानिशमनेकधा दुःखराशिमधिगच्छन्ति / अतःपरद्रव्यापहारमनेककष्टदाने कारागारं मत्वा त्रियोगेन त्वरितमेव हे भव्यजनाः ! यूर्य सर्वे चौर्य त्यजत / नो चेदिह परलोके चैतत्फलपाककाले केपि त्रातारो नैव भवेयुः / पश्यत, स्मरत, रोहिणीयनामानं चोरमभयकुमारो बुद्धिचातुर्येण यथाहीदिति तथाऽन्येऽपि नृपादिमिनिगृहीता महादुःखानि प्राप्नुयुः // 6 // अथ २५-कुशील-विषये- अयश पड़ह वागे लोकमां लीह भागे, दुरजन बहु जागे जे कुले लाज लागे। सुजन पण विरागे मा रमे एण रागे, परतिय रस रागे दोषनी कोडि जागे॥ 61 // इह संसारे नृणां परस्त्रीसङ्गतः सर्वत्र निन्दा जायते त्रपातः श्याममुखा भवन्ति शत्रवश्वोत्पद्यन्ते / कुलमवदातमपि मलिनीभवति सत्पुरुषैश्च तेऽनाद्रियन्ते। किंबहुना परस्त्रीरागतोदोषकोटिरुत्पद्यते अतः परदाराः परोच्छिष्टवदग्राय मत्वा सदैव त्याज्याम॥६१।। पर तिय रस रागे नाश लंकेश पायो, पर तिय रस त्यागे शील गंगेय गायो। दुपद जनक पुत्री विश्व विश्वे विदीती, सुर नर मिलि सेवी शीलने जे धरंती॥ 62 // इह महाबलीयान् मतिमानपि रावणः परस्त्रीरसरागतः सीतामपहृतवान् / ततो रामचन्द्रः सङ्गरे रावणं सकुलमनी