SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ EDUCEDARBHERUARREARS धमनं छार्ग शिष्यमध्यापयत् / तदाकर्णयभारदस्तमवक-मोः पर्वत ! त्वमनर्थ कथङ्करोषि ! गुरवस्तु पाठनकाले खां मां वसुराजच त्रैवार्षिक व्रीहिमेव 'अज'पदवाच्यमाचचक्षिरे / पर्वतोऽवदत्-त्वमेवालीक जल्पसि, अहं तु यथोक्तं गुरुमिस्तदेवालपामि / इत्थं तयोर्महान विवादो जातः / प्रान्ते द्वाम्यामेतद्विवादनिर्णेता सहाध्यायी वसुराजोऽवधारितः / द्वितीयेनि तौ नारदपर्वतौ विवदमानौ स्तः, इति विदित्वा तन्माता रहसि पर्वतमयोचत-हे पुत्र ! नारद एव सत्यं वक्ति / अहमपि त्वात्पत्रमुखात्तथैव जानामि राजा च सत्यवक्ताऽस्ति, स कदापि मिथ्या नैव वदिष्यति ततस्तेकीर्तिः प्रसरिष्यति। पुत्रोऽवदव-दे मातः! त्वं नृपान्तिकं याहि, मदुक्तं यथा सत्यं भवेत्तथा यतस्व / अथ पर्वतजननी नृपान्तिकमगमत् तथाऽऽगतां गुरुपत्नीमासनादिना सत्कृतां प्रणम्य राजा तामपृच्छत्-हे मातः ! किमर्थमागतासि ? तद्वद साधक-पुत्रभिक्षार्थमागताऽस्मि / हे मातः! तब पुत्रस्य बालमात्रमपि कः कुटिलीकुर्यात् ? तद्वेषी नैव जीविष्यति / इत्थं नृपोक्तमाकर्ण्य नारदपर्वतयोविवादं विज्ञाप्य विशेषतः प्रार्थितवती-हे राजन् ! यथा मत्पुत्र एव विजयेत नारदोक्तमलीकं भवेत् तथा सदसि त्वया वाच्यम् / तदा राजाऽचिन्तत्-अहो ! गुरुपत्नी मे मान्याऽस्ति / सैवं भाषते यद्यहमेतदुक्त्याऽलीकं वदिष्यामि, तर्हि मम महाऽपकीर्तिः सत्यं वदति नाऽनृतं कदापीति यशोऽपि न स्थास्यति / मया कदापि स्फाटिकमुज्ज्वलमेतत्सिंहासनमुपविश्य मृषा नावादि / तत्कथमेतत्कृते वक्तव्यम् ? अहो! सम्प्रति व्याघदुस्तटीवत्सङ्कटो मे समुपस्थितः / इत्यालोच्य स राजा तामवादीत-अयि मातः ! अहं कस्यापि कृते मृषा न वदामि, न वदिष्यामि / अन्यद्यदादिशसि तदहं करिष्यामि, इति नृपोक्तं श्रुत्वा सोक्तवती-राजन् ! यदि मत्पुत्रपक्षं न विधास्यसे तर्हि स मरिष्यति अहमपि मृत्वा स्त्रहत्यां ते दास्यामि, / ततः परवशो नमोधदत-हे मातः ! त्वं %3D
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy