SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ धर्मवम स्क्तमुक्तावली॥७२॥ . अथ २३-सत्य-विषयेगरल अमृत प्राणी। सांचथी अग्नि पाणी, स्रज सम अहि ठाणी सांच विश्वास खाणी / सुप्रसन सुर कीजे सांची ते तरीजे, तिण अलिक तजीजे सांच वाणी वदजेि // 57 // भो लोका ! इह जगति सत्यप्रभावतो गरलममृतायते अग्निश्च जलवच्छीतलीभवति / सोऽपि स्रगिवाचरति, लोके यशः कीर्तिश्च प्रसरति / किञ्च सर्वेषां विश्वासपात्रं सत्यमेवाऽस्ति / देवा अपि सत्येन प्रसीदन्ति / सत्यादेव दुस्तरो जगत्सागरस्तीर्यते, अतः सर्वैर्मृषावचस्त्यक्त्वा सत्यमेवाश्रयितव्यम् // 57 // जग अपजस वाधे कूड़ वाणी वदंता, 'वसुनपति' कुगत्ये साख कूड़ी भरता। असत वचन वारी सांचने चित्त धारी, वद वचन विचारी जे सदा सौख्यकारी // 58 // मिथ्याभाषणेन लोकेऽपकीर्तिः प्रसरति / अलीकसाक्ष्यदानादाजन्मसत्यभाषी न्यायी च व सुराजोऽपि दुर्गतिमाप / अतः सवैरेव लोकद्वये श्रेय इच्छद्भिदृपावादं त्यक्त्वा सत्यं मितं समुचितमेव वक्तव्यम् // 58 // मिथ्यासाक्ष्यदानान्नरकं प्राप्तस्य वसुराजस्य ४६-प्रबन्धःतथाहि-क्षीरकदम्बकनाम्नोऽध्यापकात तत्पुत्रः-पर्वतो, वसुराजो, नारदश्चैते त्रयः सहैव पेठुः / कालङ्गते तस्मिन् पर्वतस्तत्पुत्रस्तत्स्थानेऽध्यापकोऽभूत् / अथैकदा नारदः कुतश्चित्तद्गृहमागतवान् / तत्राऽवसरे पर्वतः " अजैहोतव्यमित्यस्मिन् पाठेऽजशब्दा // 72 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy