________________ . विषम विष समो ए मान ते सर्प जाणो, मनुज विकल होवे एण डंके जडाणो। इह न परिहरयो जो मान दुर्योधने तो, निज कुल विणसाड्यो मानने जे वहतो // 50 // किचामावतिभयंकरो हालाहल इव जनान व्यामोहयति / तथा मानाहिना दष्टा जना अचेतना इव जायन्ते / अता मानमुक्ता लोका धन्या गीयन्ते / दुर्योधनो बलीयान गुणवानप्यहङ्कारवशादेव सपरिवारो विनाशमगात् // 50 // ___अथ मानेन विनाशोपरि दुर्योधनस्य ४२-कथातथाहि-पुरा पञ्चपाण्डवा दुर्योधनायैः सह कुरुदेशस्याऽधिपा आसन् / परमेकदा मायाविना दर्योधनेन इतक्रीडने कपटेन पाण्डवाञ्जिवा तान वनवासिनो विधाय राज्यमाददे। अथ पाण्डवा अपि वनवासप्रतिज्ञामापूर्य द्वारिकामगुः / तत्र ते कृष्णेन सत्कृताः सुखेन तस्थुः / तदनु श्रीकृष्णो दूतेन सुयोधनमेवमचीकथतू-भो दुर्योधन ! पाण्डवा वनवासाऽवसानेवाऽऽगताः सन्ति तद्राज्य समर्पय, नो चेयुद्धाय सज्जीभव / इति दूतोक्तमाकर्ण्य स दुर्योधनो दूतमवदत-भो दूत ! मदुक्तमशेष कृष्णस्य वाच्यं यथावत्| ते पाण्डवाः सिंहान्मृगा इव मत्तो राज्यं जिघृक्षन्ति किम् ? तेषामेषाऽऽशा शशशृङ्गायमाणा प्रतिभाति तांस्त्वहं तृणाय मन्ये / तदर्थ समराडम्बरोऽपि मे त्रपाकर एवाऽस्ति / तथापि ते यदि मत्तो राज्यमभिलपन्ति तर्हि समरसज्जितमेव मामवगच्छ / इत्युक्ला विसृष्टो दूतो द्वारिकामागत्य यथावत् कृष्णमवोचत / तच्छ्रुत्वा तदैव श्रीकृष्णं सारथीकृत्य पाण्डवाः प्रचेलुः / तानागतान वीक्ष्य त 18| कौरवा अपि ससैन्यास्तदभिमुखं ययुः / ततो युद्धे प्रवर्तमानेऽखर्वगर्वधरं सुयोधनं ससैन्यं निहत्य ते पाण्डुनन्दना राज्यं / / **-****SERIGES