________________ सूक्तमुक्तावली॥ 68 // महत्यस्ति, परमहमत्र भीत्या तिष्ठामि / पुत्रोऽवदत् कुतस्ते भीतिः ? तयोक्तम्-वत्स ! श्रृयताम् परशुरामस्ते पितृपितामहौ निहत्याधम हस्तिनागपुरे राज्यं करोति / किमधिकं वच्मि-स दुर्मद इमां धरामेकविंशतिधा गर्भगतैरपि क्षत्रियसन्तानः शुन्यामकरोत् / तत एव मे महती भीतिरस्ति, तदाकर्णनेन समुत्पन्नक्रोधः स तत्कालमेव भूमिगृहाद् बहिर्भूय परितः पश्यन् क्रमतः कियद्भिर्दिनैर्हस्तिनागपुरमगात् / तत्र चक्रप्रहारेण निजपित्रादिधातिनं परशुरामं निहत्य पैतृकं चक्रवर्तित्वमग्रहीत् / ततः सोऽप्येकविंशतिधा पृथिव्यामब्राह्मण्यं विदधे / भो भव्याः ! पश्यत, एतौ परस्परं सम्बन्धिनावपि क्रोधावेशादीदृशं गर्हितं कर्म चक्राते / येन तयोर्महानरके वसतिर्जाता / अतः क्रोधः सर्वथा त्याज्यः / क्रोधेन वशीकृतस्य कोटिजन्मार्जितानि संयमफलानि विलीयन्ते, नरके च निवासो जायते / अतः शान्ति विधित्सुना जनेन कस्मैचिदपि नैव कोपनीयम् / अथ १९-मान-विषयेविनय वन तणी जे मूल शाखा विमोड़े, सुगुण कनक केरी श्रृंखला बंध तोड़े। उनमद करि दोड़े मान ते मत्त हाथी, निज वश करि लेजे अन्यथा दूर आथी / / 49 // ___ इह जगति मानलक्षणः प्रमत्तहस्ती विनयतरोर्मूलं शाखां च त्रोटयन समूलोच्छेदं कुरुते / तथा सद्गुणरूपां स्वर्णशृङ्खलां | छिचा स्वैरमितस्ततो धावति / अतः सकलसद्गुणविध्वंसकारी मानः सर्वथा सबैहेय एव / लेशतोऽप्येष यस्मिस्तिष्ठति तस्माद्दर एव विमुखीभूय विनयादिसर्वे गुणा वर्तन्ते / अत्राऽर्थे बाहुबलस्प दृष्टान्तोऽवगन्तव्यः / तेन स्वात्मना त्यक्तेष्डकारे झटित्येव तस्य केवलज्ञानमप्यभूदिति प्रसिद्धतयाज नाग्लेखि // 49 // G // 68 // EXESX3308