________________ तपस्विन् ! यत्र कन्यास्ताः क्रीडन्ति, तत्र याहि, या त्वां कामयेत तां गृहाण / इति नृपेणाऽभिहिते स तत्राऽऽगतवान् / तं भीषण विलोक्य सर्वाः कन्यास्ततः पलायिताः / एका कनीयसी तत्रैव तस्थौ। तस्यै चैक बीजपूरफलं स प्रायच्छत् / साऽपि तद्गृहीतवती तदैव तामुत्पाट्य नृपान्तिकमनयत् / राज्ञाऽपि विवाहविधिना सा रेणुका कन्या तस्मै दत्ता, करमोचनकाले धनधान्यदासदासीगोमहिषीरथतुरङ्गादिकं यथेष्टमदायि, तत्सर्व लात्वा सभार्यो मुनिः स्वाश्रममागात् / तत्र स्थिता सा रेणुका यदा यौवनमाप तदा भरिमेवमाचचक्षे / हे स्वामिन् ! अभिमन्त्रितं चरुद्वयं ( हव्यानं ) मे देहि / एकमहमशिष्यामि, अपरं निजभगिन्यै दास्यामि / तापसोऽवक-ते स्वसा कुत्राऽस्ति ? साऽवक्-हस्तिनागपुरेऽनन्तवीर्यराजगृहे / ततो जमदग्निश्चरुद्वयमभिमन्त्र्य तस्यै ददौ / साप्येकं स्वयमभुक्त, द्वितीयं स्वस्र प्रेषयामास / तत उभे अपि स्वसारौ गौं धृत्वा समये पुत्री सुषुवाते / अथ कियत्यपि समयेऽतीते सा रेणुका भर्तारमापृच्छय स्वसुर्मिलनाय हस्तिनागपुरमगात् / तत्र तामालोक्य तपमोहितो राजा तां रेणुका स्वैरमभुक्त। तेन दुराचारेणाऽन्तर्वत्नीमपि तामवेत्य जमदग्निस्ततः स्वाश्रममानीतवान् / इतश्च तापसीविद्यानिपुणस्तत्कुक्षिजः परशुरामः कोपेन शीलभ्रष्टां मातरं हतवान् / तदनु हस्तिनागपुरमागत्य भ्रष्टशीलमनन्तवीर्यराजमप्यहन् / ततस्तत्पुत्रः कृत्यवीर्यस्तत्पितरं जमदग्नि निधनं निनाय / तत एधमानकोपः परशुराम एकविंशतिवारमिमां वसुधां निःक्षत्रियां व्यधत्त / याः काश्चिदन्तर्वन्यस्त त्पत्न्यो दृष्टास्ता अपि जघान / मारिते कृत्यवीर्ये तत्पत्नी सगर्भा तद्भयेन नश्यन्ती वनमागत्य कस्यचित्तापसस्याऽश्रमे भूमिगृहे छन्नमवात्सीत् तत्रैव तस्याः पुत्र उदपद्यत / भूमिगृहे जाततया सुभूम इति तनाम धृतवती / ततस्तं स तापसः सर्वासु कलासु सुशिक्षितमकरोत् / अथैकदा सजातयौवनः स मातरमपृच्छत / हे मातः ! पृथ्वीयत्येव वर्तते ? तयोक्तं हे पुत्र ! पृथ्वी तु तत्र तामालोक्य तदा तर हतवान् / तदनमानस्ततः स्वाश्रममा