SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ धर्मवर्ग:१ मुकावली REASSORIBHARATKAR मुनेः शपथं कृत्वा जिगमिषसि तर्हि व्रज / तदोक्तं तेन हे प्रियतमे ! कार्य कृत्वा त्वदन्तिके नागमिष्यामि तयेतत्तापसस्य यानि पापानि सन्ति तानि सर्वाणि मे लगेयुः। हे प्रिये ! एतानि किल्बिषाणि ग्रहीतुं योग्यानि न सन्ति, तथाऽपि त्वदर्थमहं गृह्णामि। इत्थं तयोर्वचनमाकर्ण्य प्रवृद्धकोपानलः स तापस उभाभ्यां पाणिभ्यां चटकं चटकीञ्च गृहीत्वा पप्रच्छ / किं रे ! जगति महापापिष्ठं मां कथं युवामवताम् ? तद् ब्रूतम् / चटके नोक्तं पापकारणं पश्चाद्वदिष्यामि प्रथमं त्वमेव कथय कियन्तं धर्म त्वमकथा इति / मया ते सर्वे गुणा लक्षिताः परं त्वमधुनापि साधुगुणं नैव वेत्सि, त_न्यविधो धर्मस्त्वयि कथं संभाव्येत ? तदा तापसो न्यगदत--रे चटक ! त्वं किं कथयसि ? पक्षी भूत्वा त्वं यदि धर्म वेत्सि तर्हि त्वदपेक्षयाऽधिकमेव जानामि / तत्र किं सन्दिह्यते ? पुनश्चटकोऽवदत-भो मुने ! यदि जानासि तर्हि कथं न निगदसि / तापसोऽवक अहं जानामि का न जानामि तेन ते किम् ? यन्मां महापापिष्ठमुक्तवानसि तदर्शय / इति तापसाग्रहं विलोक्य चटकस्तदैव कथयितुं प्रावर्तत / तथाहि--हे तापस ! निशम्यतामहं यत्कथयामि / त्वदीयदेवीभागवतादिपुराणे व्यासेनोक्तम्-- अपुत्रस्य गति स्ति, स्वगों नैव कदाचन / तस्मात्पुत्रमुखं दृष्ट्वा, स्वर्ग यान्ति सुखं नराः॥१॥ इति हेतोः पुत्रमनुत्पाद्य यदकारि यत्क्रियते यच्च करिष्यत्यग्ने तत्सर्वं निष्फलमेव जानीहि / तदा पक्षिवचनमीदृशमाकर्ण्य त्यक्तध्यानः स मनसि व्यचिन्तत् / सत्यमेवैतदसौ पक्ष्यपि मत्तोऽधिकं वेत्ति / इति निश्चित्य तत्कालमुत्थाय समीपवर्तिनगरे नृपान्तिकमगात् / तमागतं विलोक्य नमस्कारादि विधाय नृपस्तमपृच्छत् / भो महात्मन् ! किमर्थमत्रागतोऽसि ? तद्वद, तेनोक्तम्हे राजन् ! सप्तकन्यास्ते सन्ति, मह्यमेका दीयतां / न दास्यसि चेत्सकुलं त्वां धक्ष्यामीति श्रुत्वा सभयो नृपस्तमाख्यत् / हे DESIRELESENTS // 67 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy