________________ स्वस्वधर्मस्य महिमानं वर्णयन्तौ तत्परीक्षाकृते मर्त्यलोकमैताम् / तत्राऽवसरे मिथिलानगरीनरपतिः स्वभवन एव मस्तकलुचनं विधाय संयम लात्वा विहरन ताभ्यां दूरादालोकितः / तमागच्छन्तं वीक्ष्य जैनदेवेन मिथ्यात्वी भणित:-भोः ! पश्य मया धर्मः परीक्ष्यते, इत्युदीर्य तन्मार्ग एकतो लघुमेकान् परतस्तीक्ष्णमुखाञ्छूलान् विकृत्य तस्थतुः / तावत्तत्र समेतः स साधुरेकत्र सूक्ष्मजीवानपरत्र शूलान् विलोक्य व्यचिन्तयत् / अहो ! किमत्र विधेयम् ? आत्मविराधनात इहैव किञ्चिदःखं भविष्यति / परं जीवविराधने सति नरके महती यातना चिरं भाविनीति मत्वा भेकव्याप्तमार्ग त्यक्त्वा शूलाश्रितेन मार्गेणैव निरगात् / तदा चरणाभ्यामसृक्षु निर्गलस्वपि मनागपि खेदं नाऽऽनीतवान् / तदा जैनदेवस्तच्चरणयोनिपत्य तमस्तावीत कथितश्च भो मिथ्यात्विन् ! जैनधर्मस्य कीदृशी महिमाऽस्तीति दृष्टं ? अथाऽग्रे गत्वा तौ देवावेकस्यामटव्यां समागत्य तपस्विनं जमदग्निमपश्यताम् / तदा कृष्टक्षेत्रे न गन्तव्यं, पतितं फलादिकं भक्ष्यम् / इति मतमालम्बमानः स्वान्ये सर्वे मलिना न साधीयांस इति जानानो देवो जैनदेवं कथितवान् / भो! अत्र स्थीयताश्चैष तपस्वी परीक्ष्यताम् / इत्युदीर्य चटकमिथुनीभूय जमदग्निमुनेरतिलम्बिते सघने धवलतरे श्मश्रुणि नीडं विरच्य तस्थौ / तत्र चटकश्चटकीमवक्-हे प्रिये ! त्वमत्र तिष्ठ, अहं कस्मैचित्कार्याय बहिर्गच्छामि / तदा सावक्-हे नाथ ! त्वमन्यत्र मा याहि / तेनोक्तं कथम् ? तयोक्तं तत्कारणं कथयामि निशम्यताम् / तव काचिदन्या प्रिया रागिणी भूत्वा किलावरोधयेत् / तदा तब विरहादहं दुःखिनी स्यामतो वच्मि त्वं मागा इति / तदा तस्या विश्रम्भकृते चटकोऽनेकशपथानकरोत्-यथा हे प्रिये ! यद्यहमन्यस्या वशीभ्य त्वां त्यजानि वा नागच्छानि तर्हि मे महापातकानि लगेयुरिति, परं तयैकमपि नाऽमन्यत / तदनु तेनातिप्रार्थिता सावक-हे प्राणेश! अन्यशपथैरलमेकस्यैवाऽस्य 12