SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ मुक्तावली॥६६॥ PEECRERENCREARRESERECTORRER अथ १८-क्रोध-विषये धर्मवर्गः१ तृण दहन दहंतो वस्तु ज्यूं सर्व बाले, गुण रयण भरी त्यूं क्रोध काया प्रजाले / प्रशम जलद धारा वह्रिने क्रोध वारे, मनुअ भव समारे सद्गुरू सीख धारे / / 47 // क्रोधो न विधेय इति दृष्टान्तेन द्रढयन्नाह-इहातिगर्हितः क्रोधोऽग्निस्तृणमिव गुणरत्नराशि सम्पूर्णमप्यदः शरीरं क्षणमात्रेण भस्मसात्करोति / वर्धिष्णुरेष कोपाऽग्निः प्रशमजलवृष्टिं विना न शाम्यति / यदाप्राणी शमतां भजते तदैव क्रोधः शाम्यति-नश्यति नाऽन्यथेति भावः / किञ्च-यदा भव्यो जीवः सद्गुरुशिक्षां हृदि धारयति तदैव मनुष्यत्वं सफलीकर्तुमर्हति / अतः सद्गुरुशिक्षा हृदि धृत्वा सर्वैरुपशमवद्भिर्भाव्यम् / क्रोधस्तु सर्वथा हेय एवेत्यवगन्तव्यम् // 47 // धरणि 'परशुरामे' क्रोध निःक्षत्रि कीधी, धरणि 'सुभुमचक्रे' क्रोध निब्रह्म कीधी। नरक गति सहायी क्रोध ए दुःखदाई, वरज वरज भाई ! प्रीति कीजे वधाई // 48 // अन्यच्च-इह पुरा कश्चन परशुरामः क्रोधादेव सकलां महीं निःक्षत्रियां व्यधात् / तथा सुझमचक्रवर्तीमां पृर्थी ब्रह्महीनामकरोत् / अत्राऽपि क्रोध एवैतावद्धिसानिदानम् / हे भव्या ! अतो भवन्तो नरकदातारं सावलौकिकक्लेशकारिणं क्रोधमेनं सहर्षे त्यजत / किंबहुना ? यः क्रोधो मित्रमप्यमित्रं क्षणादेव विधत्ते तमवश्यं त्यजन्तु पुनरखिलैः सार्ध प्रीति भजत // 48 // अथ क्रोधोपरि परशुराम-सुभूमचक्रवर्तिनोः ४१-प्रबन्धःयथा-प्रथमे देवलोके द्वौ देवौ प्रत्यहं मिथो धर्मविषये विवदमानावास्ताम् / तत्रैको मिथ्यात्वी चैको जैनी / तावन्यदा IXI // 66 // यमित्रं क्षणादेव विधन तनो भवन्तो नरकदातारं सार्वलोकमचकतीमा पृथ्वी ब्रह्महीनाम
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy