SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ R -5 1 तबापत्र दोषो नाऽस्ति यतो दैवं कोऽपि मुधा कर्तुं न शक्नोति / अथ तस्मिन् गते कृष्णो ममार / तावजलमानीय बलदेवः समागात / कृष्ण सप्तं मत्वाऽनेकोपायेनोत्थापितवान् / यदा किञ्चिदपि स नोत्ततार न चोत्तस्थौ। तथाऽपि स्नेहभराद्वष्ट ज्ञात्वा तमुत्पाव्य षण्मासानितस्ततः स पर्याटत् / ततो देवैरनेकशवादिदृष्टान्तेन प्रतिबोधितः कृष्णशवमग्निना संस्कृतवान् / वैराग्याचारित्रं च ललो,स वनमागत्य तपस्तप्तुं लग्नः / सोऽज्यदा पारणायै पुरमगात् / पथि कपान्तिके काचिजलहारिणी तपविलोकनान्मोहमुपगता परवशीभूय घटभ्रान्त्या पुत्रगले रज्जु यावद्वध्नाति तावदन्यैर्निवारिता / तदालोक्य बलभद्रमुनिर्दथ्यौ-अहो ! मद्रूपेण मोहमुपैति स्वीजनः। अनर्थः संभवति मयाऽतः पुरमध्ये नाऽऽगन्तव्यम् / वन एव प्रासुकाऽऽहारं लब्ध्वा व्रतपारणं विधातव्यमित्यभिगृह्य वनमाणात / तत्र तस्योपदेश श्रुत्वाऽनेके पशवोऽपि धर्ममापुः। तत्रैको मृगः सुश्रावकस्तच्छिष्य इव सदैव तस्य शुद्धाहारलब्धये विचिन्तयति स्म / तत्राऽन्यदा कोऽपि रथकारः सपरिवारः सत्काष्ठं छेत्तुमागात् / स रसवर्ती पक्रत्वा यदा भोक्तुमैच्छत् तदा स मगेण सहाच्छन्तं बलभद्रमुनि ददर्श / तस्मिन्नवसरे खं धन्यं मन्वानः स भावेन सह प्रासुकाहारं तं प्रत्यलाभयत् / यद्यहमपि मानुषो भवेयं तर्हि एवमेव मुनये शुद्धमाहारं दद्यामिति मृगस्तदानीं शुभभावनामकरोत् / अद्य मे दिनं धन्यं यन्मुनिदर्शनप्रति लाभादिकमिह वनेऽप्यभूत् / इत्थं रथकारोऽपि मुनिदानदानात्सद्भावमकरोत् / मुनिरपि निजध्याननिमग्न आसीत् / अस्मिन्नवसरे | सद्भाव भजतां तेषां त्रयाणामुपरि स एवार्धच्छिन्नप्रायो महातरुतिनुन्नः पपात / तत्पतनेन त्रयोऽपि मृत्वा पश्चमं ब्रह्मदेवलोकं प्रापुः / अमीषामीदृशदेवलोकप्राप्ति वनात एव समुदपद्यतेत्यवगन्तव्यम् / बलदेवमुनिकथानकमतिविस्तरं ग्रन्थान्तरादवगन्तव्यमिह तु भावनाप्रसङ्गात्संक्षिप्तमेवाऽदर्शि / :383 -
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy