________________ धर्मवयो' मुक्तावली राज्ञो मनसि कुषुद्धिदृश्यते / नो चेदेवं पुनः पुनः कथमादिशति ? / अथ तदाज्ञया नटस्तृतीयवारमपि वंशाग्रमारुह्य नानाविधं नाट्वं कर्तुं लग्नः / अधश्च सा नटी विचिन्तति स्म–अहो ! एतत्परिणामो दर्शनीयः किं भवतीति ? यथासो राजा साधुबुद्धिर्मण्यते तथा तु नैव दृश्यते / असौ मे नाथो मदर्थमियद्दःखमसहत / अतः परमात्मा तदीप्सितं पूरयतु सत्वरमिति सा यावद्विचारयति / तावद्वंशाग्रे तिष्ठता तेन नटेन कस्यचिच्छेष्टिनो गृहे षोडशशृंगारसज्जितातिरूपवती युवती तत्पत्नी सिंहकेसरमोदकैभृतं स्थालमादाय कञ्चन युवानं श्रमणं श्रेष्ठतरं साधु प्रतिलाभयन्ती विलोकिता / सा प्रतिलब्धुं मुनिमधिकमाग्रहं करोति परं साधुन गृणाति स्म / तदद्भुतं दृश्यं विलोक्याऽनित्यभावनां भावयन संघात्यकर्म क्षयं नीत्वा तत्कालं केवलज्ञानमाप्तवान् / शासनदेवता तदुत्सर्व व्यधात् / तदा नृपादयः सर्वे सहसोत्थाय तं ववन्दिरे। तदैव सा नव्यपि चारित्रवती बभूव / तत एलाचीकेवली बहुजीवान्प्रतिबोध्य मोक्षमयासीच्चान्ते / अतः शुभभावे समुत्पन्ने भावनातोऽप्यधिको लाभो जायत इति बोध्यम् / परं तादृशः शुभभावोदयः कठिनोऽस्ति / मुख्यभावनां विना संसारसागरतः केचिदपि न तरन्ति, एतत्कथा ग्रन्थान्तरे सविस्तराऽस्ति, परमत्र तु संक्षिप्तैव दर्शिता। पुनरपि भावनाभावने सुश्रावकस्य जीर्णश्रेष्ठिन: ३८-कथा___ इहैव श्वेताम्बिकानगर्या छद्मावस्थः श्रीमहावीरस्वामी चातुर्मासिकं तपस्तपन्नासीत् / प्रत्यहं प्रभात एव प्रभुवंदनार्थमाॐा गतः कश्चिजीर्णनामा श्रेष्टी प्रभुं वन्दित्वा तमेवमभ्यर्थयत / यथा-'भगवन् ! अद्य मद्गहमागत्य भक्तपानादेलामो दातव्य इति' / COLLEGE // 64 //