SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ DRRRRRRRRRRRRRRKI मत्वा स्वात्महितेच्छुभिः सर्वैरपि तदर्जने प्रयतितव्यम् / प्रमादः स्वल्पोऽपि नैव करणीयः / अथ १७-भावना-विषयेमन विण मिलवो ज्यं चाववो दंत हीणे, गुरु विण भणवो ज्यूं जीमवो ज्यूं अलूणे। . जस विण बह जीवी जीव ते ज्यूं न सोहे, तिम धरम न सोहे भावना जो न होहे // 45 // ___ मनो विना मित्रादेर्मिलनमिव, दन्तं विना चर्वणमित्र, गुरुं विना ज्ञानार्जनमिव-पठनमिव, लवणं विना भोजनमिव, भावं विनाऽनुष्ठितो धर्मो बोध्यः / यथा यशोविहीनो नरो न शोभते, तथा धर्मोऽपि भावं विना न शोभते, नैव फलति च / अतो भावनापुरस्सरमेव धर्मोऽनुष्ठेयस्तथाकुर्वन्नेव फलमाप्नोति नान्यथा // 45 // भरत नृप इलाची जीरणश्रेष्ठि भावे, वलि वलकलचीरी केवलज्ञान पावे / हलधर हरिणो ज्युं पंचमें स्वर्ग जाए, इह ज गुण पसाये तास निस्तार थाए // 46 // किञ्च भावनां भावयन्नेव भरतचक्रवर्ती, इलाचीकुमारश्च केवलज्ञानमाप / तथा जीर्णश्रेष्ठी स्वर्गीय सुखमैत् / किमधिकं यो वल्कलचीरी सोऽपि भावनाबलात्केवलज्ञानमियाय / तथा बलभद्रमुनिमृगौ पञ्चमे ब्रह्मदेवलोके देवत्वेनोपपन्नो। भावनातः कियन्तो मुक्ताश्चान्ये मोक्षमाप्स्यन्ति / अतः सर्वैरेव भावना भावनीया // 46 // - अथ भावनाफलोपरि भरतचक्रवर्तिनः ३६-कथानकम्इह भरतचक्रवर्ती पखण्डां पृथिवीं संसाध्य सञ्जातदिग्विजयश्रीभासुरः स्वगृहमागात् / तत्र च राज्यसुखमनुभवनासीत् / / BHARASHKORARY
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy