SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ धर्मवीर एक मुक्तावली॥६२॥ RELAIEELLO चक्रवर्तिपार्श्वमेत्य तं पुरा न्यासीकृतं वरमयाचत / सोऽप्यवक्-मार्गय दास्यामि, तदा दिनत्रयं में राज्यं देहीति याचितवान् / तथास्त्विति निगद्य नृपोऽन्तःपुरमविशत, नमुञ्चिश्चक्रवर्त्यभूत् / तदा सर्वे प्रधानपौरा अधिकृतपुरुषाः सन्तो महान्तस्तदन्ये धर्माचार्यादयस्तन्मिलनाय समाजग्मुः, परं स सुव्रताचार्यों नागात् तदा तेन नमुश्चिचक्रवर्तिना लोकमुखेन तस्य कथापितम् / यथा-त्वं मम मिलनाय नाऽऽगाः, अतस्त्वं दिनत्रयाऽभ्यन्तरे मद्राज्यमूर्मि त्यज नो चेद्वातयिष्यामि / एवं तदादेशं श्रुत्वा मुनिनाऽपि संघमुखेन तस्यैवं कथापितम् / जनसाधवः कस्यापि मिलनाय न गच्छन्ति, न च चातुर्मास्ये बहिरन्यत्र प्रयान्ति, इति लोकैहुधाऽभ्यर्थितोऽपि नमुश्चिनिजादेशं न परावर्तयत किन्तु यातु यात्वित्येवाऽऽदिष्टम् / तदाचार्यो मेरोवि. ष्णुकुमारमेतद्वृत्तमावेद्य समाकारयत् / सोऽपि तत्रागत्य गुरुमवन्दत तत आचार्यः सर्वमादितो नमुश्चिनृपादेशमाचख्यो / ततो विष्णुकुमारो महापद्मान्तिकं गत्वा जगाद / भोः ! साधोरुपसर्ग कथं करोषि ? तेनोक्तम्-किङ्करोमि, वचनेन बद्धोऽस्मि, तदनु नमुश्चिपार्श्वमेत्य तं बहुधा स प्रत्यबोधयत, परं मनागपि स नाऽबुध्यत / पुरा दत्ताऽऽदेशं मुधा नाऽकरोत् / यदि स मम राज्यतो न निगमिष्यति तर्हि तमवश्यमहं घातयिष्ये / तदुक्तमीदृशं श्रुत्वा विष्णुकुमारोऽवदत्-कुत्राऽपि किश्चिदपि मे भूमि दित्ससि न वा ? तदा तेनोक्तम्-भवकथनेन पदत्रयां भूमि ददामि / तत्रावसरे विष्णुकुमारो लक्षयोजनाऽऽयतं शरीरं विकत्यैकं पदं पूर्वस्यां दिशि द्वितीयं पदं प्रतीच्यां न्यस्य तमवोचत--हे नमुञ्चे ! तृतीयं चरणं धतु भूमि ददस्त्र नो चेत्वं स्वपिहि / तदा भूमिमप्राप्य सुप्तस्य तस्य पृष्ठ एव स तृतीयं चरणं न्यधात् / तेन नमुश्चिर्वसुन्धरां विवेश, इत्थं स तपःप्रभावात्सर्वमुपसर्ग न्यवारयत तादृशं रूपं च विचक्रे / तत्तपःप्रभावादनेके सत्पुरुषाः संसारं तेरुस्तरिप्यन्ति च / इति तपोमाहात्म्यमतुलं 853EBAR तदुक्तमीदृशं श्रुत्वा विष्णुकुमारास धा नाकरोत् / यदि स मम सक्तम्-भवत्कथनेन प
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy