________________ xxxsex पुनरपि तपःप्रभावोपरि विष्णुकुमारस्य ३५-कथातथाहि-उज्जयिन्यां पुर्या धर्माभिधानो राजास्ति / तस्य नमुंचिनामा मिथ्यादृष्टिः प्रधानोऽस्ति / तत्राऽन्यदा पञ्चशतमुनियुतः सुव्रताचार्यः समागात / तद्वन्दनार्थ सपोरः सकुटुम्बः क्षितीश आययौ। नमुश्चिरपि क्षितिभुजा सह तत्राऽऽगत्य निजौद्धत्येन गुरुणा सह विवदितुं लग्नः / तदैकेन क्षुल्लकेन शिष्येण सुखेन स विजिग्ये / शासनदेवता तदा तं स्तब्धीचक्रे प्रभाते च सर्वे पौरास्तं भृशं निनिन्दुः / तेन लज्जितः स हस्तिनागपुरमगात् तत्र च पद्मोत्तराख्यनृपस्य राज्ञीद्वयमस्ति / एका ज्वालाsभिधाना सम्यक्त्ववती द्वितीया लक्ष्मीदेवी मिथ्यात्विनी चास्ति / तत्र ज्वालाया विष्णुकुमारमहापद्मकुमारौ पुत्रावभूताम् / अथैकदा ज्वालादेवी जिनेश्वरस्थं लक्ष्मीदेवी च ब्रह्मणो स्थमचीकरताम् / द्वौ रथौ नगरे भ्रामितौ परस्परमेकत्र मिलितो। तदा दलद्वये विवादो जातः / तत्रावसरे मिथः कलहमालोक्य येन मार्गेण तत्राऽऽगतो तेनैव मार्गेण राज्ञा तौ रथौ परावर्तितौ / तेन महापद्मकुमारो रुष्टो भूत्वा देशान्तरमगच्छत् / नानादेशकौतुकं पश्यन् महती समृद्धिमधिगच्छन् चक्रवर्तिराज्यमाप / अथाऽन्यदा स सार्वभौमश्रिया शोभमानः स्वनगरीमागतः / नमुश्चिरपि हस्तिनागपुरमनेकदेशान् परिभ्रम्य समायातः / स महापद्मकुमारममिलत् सोऽपि तं प्रधानपदे न्ययुक्त / पद्मोत्तरो राजा विष्णुकुमारेण सह सुव्रताचार्यसमीपे चारित्रं ललौ। इतश्च महापद्मचक्रवर्ती मातुर्मनोरथं रथभ्रमणात्मकं तदा पुपूरे / विष्णुकुमारो मुनिमहतीं तपस्यां कृत्वा तत्प्रभावेण मेरुशिखरमासाद्य कायोत्सर्गे तस्थौ / इत्थं तपस्यतस्तस्य वर्षसहस्रं व्यत्यैत् / इतश्च सुव्रताचार्यों निजपरिवारैः सह तत्र चतुर्मासी विधातुमागात् / तदाकर्ण्य दुष्टेन नमुश्चिनाऽचिन्ति / यदनेन पुराऽहं निर्जित्य स्थानाच्याजितोऽस्मि / अतोऽसौ मम वध्य एवेति विचिन्त्य