SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ B BC8* वाधिष्यत इति चिन्तयनसंयमाय समुत्सुकीभूय सद्यः प्रभोः पार्थे प्रव्रज्यां ललौतितः परं स शुष्करुक्षाऽऽहारादिनाऽतिदुष्करं तपः कुर्वनपि मदनेन विव्यथे / ततोऽतिदुःखीमय झम्पापातं विदधद्देवतया निवारितः / ततः परं स महान्ति तपांसि कुर्वन् शरीरमस्थिमात्रा:वशेषमकार्षीत् / अथैकस्मिन प्रस्तावे स राजगृहनगरे गोचर्यै व्रजन भ्रमाद् गणिकालयं गत्वा धर्मलाभमदात / तमालोक्य गणिका जगौ-एहि, परं त्वादृशेन शक्तिविहीनेन विरागिणा कि मे मनोरथः सेत्स्यति ? मम धर्मलाभेनाऽलम् / केवलमर्थलाम एवात्र सदाऽपेक्ष्यते / तस्या ईदृशं हास्यवचनमाकर्ण्य मनस्यहङ्कारमानीय पुरः पतितं दमवणमेकं लात्वा सोऽवक-मम तपसः प्रभाकादत्रांडधुना दीनारराशिर्जायतामित्युक्ते तत्कालमेव तत्र तच्छरीरप्रमाणोन्नता सार्धद्वादशकोटिदीनारराशिरजायत / अहन्तु रभसादको चम्-मुनिस्तु सत्यमेव मदुक्तमकरोत् / इति महाद्भुतं तदालोक्य सा चमत्कृताऽभूत् / अथ ततः परावर्तमानं मुनिमालोक्य झटिति तत्पुरो गत्वा तद्वस्त्रं धृत्वा तमेवमवदत्-हे नाथ ! ममाञ्चलाया उपरि रुष्टो भूत्वा कथं यासि ? यदि यासि तर्हि निजमेतावद्धनं गृहीत्वा व्रज | नो चेदत्रव स्थित्वा मया सह सुखं भुञ्जन्नेतदुपभोगं कुरु / इत्युदीर्य यावत्सा विरराम तावदेवमशरीरिणी वाक् प्रादुरासीत-हे मुने! मागाः, अनया सहैव ते द्वादशवर्षाणि भोग्यकर्मोदयोऽस्ति सोऽन्यथा न भविष्यति / इत्याकाशवाणी श्रुत्वा स नन्दिषेणो धर्मध्वजं मुखवस्त्रं पात्रादीन्युपकरणानि चोच्चैः स्थापयित्वा तत्रैव गणिकालयेऽतिष्ठन् / परमात्मनि दर्शनं विशुद्धमासीत् / ज्ञानादय आम्यन्तरगुणा अपि निर्मला आसन् / यस्येदृशी शुद्धात्मदशा वर्तते, स बाह्यनिमित्तकारणतया स्वगुणाऽनुभवमन्तरात्मानं निर्मलं कर्तुं न शक्नोति / तथापि सुभावनां भावयता तेन प्रतिज्ञातम् / यदत्राऽपि प्रतिदिनं दश| जीवा मया प्रतिबोधनीया इति / ततस्तत्रस्था स प्रत्यहं दश दश जीवान् प्रतिबोध्य वीरप्रभोस्तथैव स्थविरसमीपे प्राहिणोत् / इत्थं *%AIRBEEK
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy