________________ ROSCORECTRESCRIBE दतः सर्वैः श्रेयोऽथिभिः सदैव शुद्ध शीलं पालनीयम् / अथ शीलविषये गाोयस्य ३२-कथा दर्यतेयथा शान्तनुनृपस्य गङ्गाराज्ञीकुट्युत्पनो गाङ्गेयो युवराजः पितुरिच्छां पूरयितुं कञ्चन धीवरं कन्यामयाचत / तदा स मत्स्यजीची तमेवमवदत-भो युवराज ! मम दौहित्रो राज्यं न लप्स्यते, तद्राज्यं तवैव मिलिष्यति, अतः कथमहं तव पित्रे सुतां दद्यां ? तदा तेन प्रतिज्ञाय स भणितः / भो ! मम पित्रे सुतां देहि-यस्ते दौहित्रो भविता, स एव राज्यभाक् भविष्यति / आजन्म ब्रह्मचर्यव्रतं मयाऽङ्गीक्रियते / इत्थं पितुः कामं परिपूर्णमकृत / स्वयमाजन्माऽतिदुष्करं ब्रह्मचर्य परिपाल्यातुलं बलमाप / पाण्डवकौरवयोर्युद्धे वाणविद्धोऽपि विरागात संयम लात्वा देवगतिमीयिवान् / एवमन्यैरपि शीलं सम्यक् पालनीयम् / यत्प्रभावेण सर्वे कामाः सफलीभवन्ति / परत्र च मोक्षसुखं सुलभं जायते / / अथ १६-तपोविषयेतरणि किरण थी ज्यूं सर्व अंधार जाए, तप करि तप थी त्यूं दु:ख ते दूर थाए / वलि मलिन थयु जे कर्म चंडाल तीरे, तिम तनुज पखाले ते तप स्वर्णनीरे // 4 // यथा सूर्याशवः सकलमन्धकारं प्रणाश्य जगददः समस्तमुद्योतयन्ति / तथा तपस्तेजांसि समस्तानि दुःखान्युन्मूल्य तदनुष्ठातृपुंसः प्रभासयन्ति / किञ्च- बलवत्कर्मचाण्डालकतापवित्रम, कार्य निर्मलीकर्तु तपास्येव प्रभवन्ति स्वर्णनीखत् // 43 // तप विण नवि थाए नाश दुष्कर्मकेरो, तप विण न टले ते जन्म संसार फेरो / SROSSIRECTOR-LECIRCRA