________________ SAEXPRAKICKERBASASTRI इह पुरा लोके शीलेन जिनदासाऽभिधः श्रेष्ठी शुशुभे / तथा भीष्मः सच्छीलगुणेन रराज / चेह कलिकालेऽपि कर्णः शीलशाल्यभूत / एतेषामिव ये शीलमपालयन्, ये पालयिष्यन्ति पुनर्ये पालयन्ति, ते सर्वे परत्र मोक्षमाप्नुवन, प्राप्स्यन्ति, प्राप्नुवन्ति च / इहापि तेषां सोनीगोत्रीयसनामश्रेष्ठिवन्महती कीर्तिः प्रसरति / लोकास्तद्वचः प्रमिन्वन्ति, अतः शीलमाहात्म्य विशिष्टं मत्वा सर्वैस्तत्पाल्यं यतः-चतुर्निकायदेवदेवेन्द्रचक्रवादयोऽपि तच्छीलशालिनो नमस्कुर्वन्ति / / 42 / / अथ शीलपालने सुदर्शनश्रेष्ठिनः ३१-कथानकम्कश्चित्सुदर्शनाख्यः श्रेष्ठी चम्पापुर्या जज्ञे, तदुपरि अभया राज्ञी मुमोह / सा चैकदारहसि कपटेन तमाहूय हावभावेन समालपन्ती तच्छीलखण्डनाय भृशमयतत / तथापि निश्चलं तमालोक्य सा तमेवमवक् / हे वेष्ठिन् ! मया सह रमस्व, त्वदनुरागिणी मां भुधि / नो चेद्राज्ञा ते पराभवं कारयिष्यामि। तदाकर्ण्य तेनोक्तं अयि राज्ञि ! तवोक्तं सर्व चिकीर्षामि, परं मम तनौ मनागपि पौरुष न विद्यते, तद्विना किम्भवेत् ? इत्युदीर्य शीलं रक्षितम् / अथाऽन्यदा तत्र नगरे कोऽपि महोत्सवोऽभूत् / तत्र सर्वे लोकाः 18 सज्जितगात्रास्तत्रोधाने जग्मुः। अभयाराश्यपि गवाक्षस्था पुरकौतुकं विलोकमाना तन्मार्गेण गच्छतः समानवयसः सुन्दरान यूनः षद पुरुषानपश्यत् / तानलक्षितान मत्रा सखीमपृच्छत्-अयि सखि ! एते के यान्ति ? सोचे-मनोरमाकृक्ष्युत्पन्ना अमी सुदर्शनश्रेष्ठिनः पुत्रा यान्ति / तदा राश्यवक तस्य पौरुषमेव नास्ति, तर्हि तस्य पुत्राः कथमभूवन् ? असम्भवमेतत्करतलकचमिव प्रतिभाति / १-हावो मुखविकारः स्याद, भावश्चित्तसमुद्भवः / विलासो नेत्रनो ज्ञेयो, विभ्रमो भ्रसमुद्भवः // 1 //