SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ मुक्तावली-16 कश्चन देवाचसि ध्यात्वा तदा अतः यथाशाविषये इह जगति पुरा किल-नल-बलि-हरिश्चन्द्र-भोजप्रमुखा बदान्यतया सर्वेषां प्रातःस्मरणीया बभूवुः / इति दानमाहात्म्य हृदये निधाय यथाशक्ति सुपात्रादिक्षेत्रेषु सल्लक्ष्मी वितीर्य सर्वैरेव मनुष्यत्वं सार्थक नेयम् // 40 // अथ दानगुणोपरि कर्णराजस्य ३०-कथानकम्इह कणों राजा दातृणामग्रेसर आसीत् / सोऽन्यदा चित्राङ्गदविद्याधरस्य केलिवनोपमर्दनात्तेन कारागारे न्यस्तः / तत्रैकदा कश्चन देवपाचकस्तत्परीक्षार्थमागत्य तमस्तावीत् / तदाकर्ण्य सोऽवक्-भो याचक ! ममेदानीं किमपि नास्ति, इत्युक्तेऽपि पुननिराशा मा यात्वसौ, इति मनसि ध्यात्वा तदानीं शिलाशकलेन निजदन्तजटितस्वर्णशलाका निष्काश्य तस्मै ददौ / यथा रत्वेऽपि स दानगुणं नामुञ्चत् तथाऽन्यैरपि नैव त्याज्यः / अतः यथाशक्ति दान विधातव्यमेव / अथ १५-शील-विषयेअशुभ करम गाले शील शोभा दिखाले, गुण गण अजुआले आपदा सर्व टाले / जस नर बहु जीवी रूप लावण्य देई, परभव शिव होई शील पाले जिकेई / / 41 // अहो ! शील-यदेतल्लोकस्याऽशुभानि कर्माणि नाशयति, शोभा वर्धयति, सङ्कटमपाकरोति, गुणान् निर्मलीकरोति / किमधिकं | वच्मि, शीलपाली नरो यशस्वी तेजस्वी दीर्घजीवी रूपलावण्यादिसद्गुणभाग्भवति / परत्र च मोक्षमुपैति // 41 // इण जग जिनदास श्रेष्ठी शीले सुहायो, तिम निरमल शीले जेम गंगेय गायो / कलि करण नरिंदा ए समा छे जिकोई, परभव शिव पामे शील पाले तिकोई // 42 // सर्व टाले / RA // 57 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy