________________ इह तमास्ति यदुधमेन न साध्यते-यथा कस्यचन राज्ञः शिरसि पतिष्यन्तीमतिदीप्तां सौदामिनीमपि निजोद्यमयोगेन सुबुद्धिनामा प्रधानो न्यवारयत् / तथा मतिमान मन्त्री निजपुत्रादेष्यन्ती निजामपि दुर्दशामुघमेन निराकरोत् // 38 // अथोद्यमोपरि सुबुद्धिनाम्नः प्रधानस्य २८-प्रबन्धःअथैकदा विजयराजसदसि कश्चिमैमित्तिक आगात् / राजा तमेवमपृच्छद् भो नैमित्तिक ! यदि भविष्यञ्जानासि तर्हि साम्प्रतं कस्य किं भवितेति वद / सोऽप्यूचे-हे राजन् ! मया सर्व ज्ञायते, शक्यते च गदितुम् / यत्पृष्टं तदाकर्ण्यताम्, अद्यतः सप्तमे दिवसे पोतनपुराधीशस्य शिरसि विद्युत्पतिष्यति, इति निशम्य सर्वे राजादयः सम्या भृशमखिद्यन्त / राज्ञाऽचिन्ति-भवितव्यं केन वार्यते / यदाह-" अवश्यं भाविनो भावा, भवन्ति महतामपि " इति तत्रावसरे सर्वे मतिशालिनो मन्त्रिगणा एतमिराकरणोपायमचिन्तयन् / तन्मध्यादेकोऽवादीत यद्येवं-तर्हि कमप्यन्यं नृपं तद्दिने तत्स्थाने संस्थाप्य रक्ष्यताम् / तनिशम्य नृपोऽवक्नैतयुज्यते, निजस्य जीवातवेऽपरः कथं हन्यते ? एतत्तु महापापं वेनि / अपर एवमवदत्-राजन् ! भवान् तत्र दिने कुत्रचित्पोतमुपविश्य स्वयमगाधे जले तिष्ठतु / यज्जले विद्युमैव पतति, अनेनोपायेन नूनमेवैतद्वचोऽलीकतामुपैष्यति / इतरोऽवदत-राजन् ! नैतद्विचारसह प्रतिभाति, यतो विपुत्तत्र मा पततु, पोत एव यदि जले निमज्जेत्तदा राज्ञस्तदितरेषामपि प्राणसंशयः स्यादिति / तदनु सुबुद्धिनामा मन्त्री न्यगदत-हे स्वामिन् ! ममोक्तमपि निशम्यताम् / अद्यतः सप्तदिनपर्यन्तं श्रीजिनेन्द्रो भगवान् मनोऽभीष्टसिद्धिकारी भक्त्या सेवनीयस्तस्मिन भक्ति कुर्वतः कदाप्यापत्तिनोंदेति / दानपुण्यादिधर्मकृत्यं यथेष्टं वितन्यताम् / सिंहासने च काष्ठमययक्षमूर्तिः स्थाप्यताम् / एतच्च नृपादिभ्यः सर्वेभ्योप्रोचत / ततो नृपः सप्त दिनानि तत्सर्वमकरोत् / सप्तमेऽहनि निमित्त HIKARAN XiXXXX