________________ धर्मवर्ग: मुक्तावली॥५५॥ किश्चैतत्पश्यत / यथा-तरवः फलन्ति, परं तानि फलानि स्वयं नाऽश्नन्ति / यथा नद्यः स्वयं नीरं न पिबन्ति, किन्तु परानेवोपकुर्वते / स्वयश्च ते तरव आतपादिमहाक्लेशं सहमानाः परेषामुपकृतौ सदैवोद्यतास्तिष्ठन्ति / येषां धनानि परोपकरणे यान्ति, तथा कायेन वचसा च लोकानुपचिकीर्षन्ति, ते सत्पुरुषा इह चिरं जीवन्तु, यथा-नलराजः कूपस्थं सर्पमभितो ज्वलत्यपि दहने बहिरानीतवान् / यथा कर्णराजो बहननाथान विकलाङ्गान बहुतरधनव्ययेनोपकृतवान् / विक्रमाकों निजां लक्ष्मी परोपकतादिधर्मार्थमव्ययीत् / रामराजो यथा कायेन वचसा मनसा सम्पदा च जगज्जीवानुपाकरोत् / तथान्यैरपि लोकद्वयसुखलिप्सावद्भिः परेषामुपकृतिः कार्या // 36 // अथ १३-उद्यम-विषये- रयण-निहि तरीने उद्यमे लच्छि आणे, गुरु-भगति करीने उद्यमे शास्त्र जाणे / दुख समय सहाई उद्यमे छे भलाई, अति अलस तजीने उद्यमे लाग भाई ! // 37 // इह खलु ये केचन समुद्योगिनः सागरं तरन्ति, ते रत्नानि समाप्नुवन्ति / ये पुनर्भकत्या विनयं कुर्वन्तो गुरूनुपासते, तान सेवन्ते, तदाज्ञावर्तिनो भवन्ति / ते किलाऽपारस्याऽपि शास्त्रस्य परम्पारमधिगच्छन्ति / आपद्गतानपि जनानुद्यमो हि सहायता नयमभितो रक्षति / अतो हे भव्यभ्रातः ! आलस्यं त्यज, उद्यम भज // 37 // नप शिर निपतंती बीज जात्कारकारी, उद्यम करि सुबुद्धी मंत्रिचे ते निवारी / तिम निज सुतकेरी आवती दुर्दशाने, उद्यम करि निवारी ज्ञानगर्भ प्रधाने // 38 //