SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ अय १२-परोपकार-विषयेतन घन तरुणाई आयु ए चंचला छे, परहित करि लेजेताहरो ए समेछ। जब जनम जरा जां लागशे कंठ भाई!, कहि न तिण समे तो कोण याशे सहाई॥३५॥ भो, भ्रातृलोकाः ! इह संसारे शरीर-धन-यौवनायुरादीनि समस्तानि क्षणभक्गुराणि सन्ति / अतः सर्वमसारं मत्वा सारभूतम्परोपकरणमाशु भवद्रिविधीयताम् / समागते वार्धक्ये जराऽभिभूता नष्टबला इन्द्रियेषु सकलेषु शैथिल्यमुपपनेषु यूयं किं करिष्यथ ? स्वयमेव मनसि विचारयत / तत्रावसरे युष्माकं त्राता को भविष्यतीति ? केवलमनुष्ठितो धर्म एव त्रास्यते / अतः प्रमाद विहाय सर्वप्राणीप्सितसुखार्थादिप्राप्तिनिदानं परोपकारं विदधताम् / येनोभयत्र सुखमाप्स्यथ // 35 // नहि तक फल खावे ना नदी नीर पीवे, जस धन परमार्थे सो भले जीव जीवे / नल करण नरिंदा विक्रमा राम जेवा, परहित करवा जे उद्यमी दक्ष तेवा // 36 // महो ! ( इति भूयो भूयस्तेन त्रिपदीमुदीर्यमाणामाकर्ण्य ) कुचप्रत्यासत्त्या हृदयमपि ते चण्डि ! कठिनम् // 1 // इति भ्रातृमुखात्तुर्य पदमाकर्ण्य क्रुधा सा सत्रपा च कुष्ठी भवेति तं भ्रातरं शशापेत्यादि / * भोज और कालिदास' नाम्नि पुस्तकेऽपि कविप्रसिद्धयोर्वाणमयरयोर्वृत्तान्ते बाणकवेभगिनीपतिर्मयूरकविरित्वेव लिखितम् / लोकेऽपि चैवमेव तौ प्रख्यातितामापतुरिति /
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy