________________ BBBBBBBBCHESEBES तत्रागत्य तवृक्षं फलाट्यमप्यत्युग्नतं विलोक्यैकया विद्यया तच्छाखां नीचैः कृत्वा फलानि गृहीत्वाऽपरया विद्यया तां शाखां पूर्ववदकरोत् / एवं स चाण्डालो विद्याप्रभावेणाऽशक्यमपि दोहदं प्रेयस्या अपूरयत् / परमतिस्वादिष्टं तत्फलं प्रत्यहं साध्याचत / ततः पत्नीमोहेन स प्रतिरात्र तत्र गत्वा तथैव तत्फलानि लातुं लग्नः / एवं सर्वाणि फलानि गृहीत्वा तेन स वृक्षः फलशून्यश्चक्रे / अथाऽन्यदा श्रेणिकनरेश एकस्तम्भीयसौधशिखरमारुह्य तदारामशोभा पश्यन् तदाम्रशाखां फलशून्यामलोकत / तां तथाऽऽलोक्य स व्यचिन्तयत् / अहो ! इयमानशाखा गगनचुम्बिनी विद्यते, कोप्येनामारोढुं न शक्नोति / रक्षका अपि सदैव परितो रक्षन्ति / तथापि फलानि गतानि दृश्यन्ते / इत्याश्चर्य गतः स्वबुद्धथा यदैतमिणेतुं न शशाक, तदा राजा तमभयकुमारमाकार्य जगाद / हे कुमार ! त्वं मतिमानसि, अत एतदानचौरं केनापि प्रकारेण गृहीत्वा समानय / इति नृपादेशमाकर्ण्य स मन्त्री चतुष्पथमागत्य पौरानेकत्रीकृत्यैवमाख्यत् / भो लोकाः ! मद्वचनमाकर्णयत-पतिवरा काचिदेका धनश्रीनाम्नी कन्या स्वानुरूपपतिलिप्सया कस्यचिदेकस्य मालाकारस्याऽऽरामे यक्षमन्दिरे प्रत्यहमागत्य तदुपवनीयरम्यैः कुसुमैः प्रच्छन्नप्रचितैस्तमभ्यर्च्य पुनर्निजस्थानमागात् / प्रभाते स मालाकारस्तत्रागत्य केनापि त्रोटितानि कुसुमानि ज्ञात्वा तचौरं जिघृक्षुरभूत् / अथाऽ. न्यदा कुसुमानि विचिन्वर्ती तां सोऽग्रहीत् / तत्पृष्टा च सा तमेवमुवाच-अहं हि स्वानुरूपसत्पतिकामेनैतद्यक्षपूजार्थ पुष्पाणि चिनोमि / मां मुश्च, अतःपरं न ग्रहीष्यामि / अथ तद्रपेण मोहितः स तामेवमवादीत् / हे कन्ये ! परिणयानन्तरं यदि प्रथम मदन्तिकमागच्छेस्तदाहं त्वां मुञ्चानि / तत्रावसरे निरुपाया सापि तत्प्रार्थनमङ्गीकृत्य तन्मुक्ता निजालयमाप / कियत्कालानन्तरं POOREBRRORSCIENDS