________________ धर्मवर्ग मुकावली पुद्गलाद्विनिर्गत्य राजा निजकार्य प्राविशत् / ततः सभामागत्य पूर्ववद्राज्यं पालयितुं लग्नः / अथ सत्य विक्रम ज्ञात्वा श्रीकान्ता भृशमतुष्यत् / सर्वे लोकाः प्रमोदं दधिरे / तदनु तस्य मायाविनो विप्रस्य विग्रहं राजाऽदीदहत् / स दुष्टो विप्र आजन्म तिर्यग्रूपेण तस्थौ / एतस्मिन् प्रबन्धेऽयं सारोऽस्ति / यद्विक्रमो विनयगुणयोगात्स्वयं विद्यामधिगम्य, भावविनयादिभिर्गुरुशुश्रुषामकुर्वतेऽपि तस्मै विप्राय विद्यां दापितवान् / अतः सर्वैः सकलेष्टकार्यसाधनः सर्वतः श्रेयानसौ विनयो यत्नेन धर्तव्यः। ., किचोपदेशमालायामेवमलेखि-यथा श्रेणिको नृपश्चाण्डालम्प्रत्यपि विनयं कुर्वन विद्या शिशिक्षे / अयमाशयः यथा स चाण्डालमपि विद्यावन्त सिंहासनमुपवेश्य स्वयं कृताञ्जलिस्तदभिमुखं स्थित्वा विनयेन तस्माद्विद्यामग्रहीत, तथाऽन्यैरपि विधेयम् / / अथ-विनयेन विद्याग्रहणोपरि श्रेणिकनृपस्य २६-कथायथा-राजगृहे नगरे श्रेणिको नाम राजाऽस्ति / तेन मन्त्रिपदे मतिमानभयकुमारः स्वपुत्रो नियुक्तः / तत्र चैकश्चाण्डालो निवसति स्म / तस्य भार्या गर्भवती जाता / तस्या एकदा रसालफलभक्षणाय दोहदो जज्ञे / तदा सा प्रतिदिनमतिकशा जाता / तां तथाऽऽलोक्य चाण्डालस्तत्कारणं तामपृच्छत् / साऽपि तत्कारणं समुत्पन्न तादृशं दोहदमाख्यत् / तदाकर्ण्य स मनसि चिन्तयति / अहो! अतिदुष्करोऽसौ दोहदः / अकाले तत्फलं कथं लप्स्ये ? अयं दोहदो यदि न पूर्येत तर्हि नूनमेषा मे पत्नी दिनानुदिनं कशीभूय जीवितं हास्यति / अतो येन केनापि यत्नेन तदानीयाऽस्या दोहदः पूरणीयः, इत्थं चिन्तां कुर्वता तेन स्मृतम् / यच्छ्रेणिकराजस्य चेल्लणाराश्या एकस्तम्भीयनिवाससौधो वर्तते / तत्र देवनिर्मितारामो वर्तते / तस्मिन्नतत्फलमिदानीमपि लभ्यते / साम्प्रतमन्यत्र कुत्रापि तन्नैव प्राप्तुं शक्यते / अतस्तत्र गत्वा तत्फलमानेतव्यमिति निश्चित्य स तत्रागमत् /