________________ 44 BACTOR C अतोऽहं गजशरीरे प्रविश्य तञ्जीवयित्वा सर्वान मोदयिष्ये / त्वं मम कलेवरं सयत्नेन रक्ष / इत्याभाष्य राजा गजशरीरं प्राविशत् / तदा स गजो जिजीव, तेन सकला अपि पौरा अमन्दममोदन्त / तत्रावसरे स विप्रो व्यचिन्तयत्-अहो ! एष कोऽपि राजा प्रतीयते / अतोऽहमप्येतच्छरीरम्पविश्य राजा भूत्वा राज्यसुखमनुभवेयमिति विचिन्त्य तत्क्षणं स राज्ञः कलेवरम्पविश्य लोकानां दृग्गोचरो जातः / ततो मन्त्रिप्रमुखाः सर्वे पौरा महामहेन तं राजसदनं निन्युः। विद्यां लात्वा राजा समागादिति सर्वे जहषुः / महामहं वितेनुः सिंहासने च तमारोपयामासुः। अथान्तःपुरेऽपरिचितमिव साशङ्कमायान्तं तमालोक्य श्रीकान्ताभिधाना राज्ञी मनसि दध्यौ / यथा-एतच्छरीरमात्रं राज्ञोऽस्ति, परमसौ विक्रमो नास्ति, कोऽप्यन्यो विद्याबलेन तच्छरीरं प्रविश्य समागतो भाति, यदेवमायाति / ततस्तदैव सा प्रधानमाकार्य सर्वमपि तच्चेष्टितमाचचक्षे / ततस्ताभ्यां मन्त्रयित्वाऽन्तःपुरे तदागमो न्यरोधि / एतत्स्वरूपं ज्ञात्वा गजतनुप्रविष्टो राजा वनमगात् / तत्र तत्पुद्गलं विहाय कीरतनुं प्रविश्य तद्रपेण श्रीकान्ता राज्ञीसमीपमाययौ / साऽपि तङ्कीरमतिप्रेम्णा स्वसमीपे स्थापितवती / तस्मिन् कीरे राज्या महान् रागोऽभूत् / एकक्षणमपि तद्वियोग नैच्छत् / तत्पश्चादेकदास कीरविग्रहं त्यक्त्वा सरटोऽभवत् / तदा कीरं मृतमालोक्य राज्ञी भृशं शोकमकरोत् / किंबहुना ? तद्वियोगमसहमाना सापि मर्तुकामाज्जायत / तत्रावसरे नृपीभूतो विप्रस्तामाख्यत् / अयि रानि ! त्वं मा म्रियस्व / एनं कीरमहं जीवयामि / साप्यवक-अस्मिञ्जीविते सत्येव मम जीवितं स्थास्यति / नो चेदवश्यङ्गमिष्यत्येव / तत्र सन्देह मा कृथाः / अथैकान्ते स्वशरीरं विहाय कीरपुद्गले समाविशद्विप्रजीवः। कीरे सद्यः पुनरूज्जीविते सा राज्ञी तुतोष / अथाऽवसरं वीक्ष्य सरट OMSEEL