SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ " . मुक्तावली॥५ // विनयी स तदभिमुखमुपाविशत् / तमदृष्टपूर्व विनीत मत्वा योगी तमवकू / त्वकोऽसि ? आगम्यते कुतः राजाऽवदत्-ईस्वामिन् ! अहं क्षत्रियः शाकेतादायातोऽस्मि / पुनर्योगिना पृष्टः-त्वक्कुत्र यास्यसि ? राजा न्यगदत, हे नाथ ! ममाऽन्यत्र जिगमिषा नाऽस्ति / अहं त्वामेव सेवितुमत्राऽऽगतोऽस्मि / गुरुसेवनादमूल्या गुणा उत्पद्यन्ते इत्युदीर्य तत्समीपेऽतिष्ठत् / अथ विनयेन स विक्रमस्तं योगिनं भक्त्या सेवमानः कति वर्षाणि व्यतीयाय / तदन्तिके कश्चिदेको विप्र आसीत् / स बहिर्मक्त्या तमसेवत / विनयी नाऽऽसीत, मकृत्या तं योगिनं नातुषत, केवलं विद्यालिप्सया बाह्याऽऽडम्बरेण भक्तिमकरोत् / अथैकदा तुष्टो योगी विक्रममवादीत-हे वत्स ! मां सेवमानस्य तव बहूनि वर्षाणि यातानि / त्वं विनयदक्षतादिगुणगरिष्ठोऽसि / अतस्त्वां योग्यं मत्वा ते विद्या दित्सामि, अधुना परकायप्रवेशिनी विद्यां लात्वा गृहं याहि / इत्युक्त्वा तस्मै राज्ञे तां विद्यामदात् / तदा विक्रमस्तमेवं विनयेन प्रार्थयाञ्चक्रे-हे स्वामिन् ! त्वया में विद्या दत्ता / मत्तोऽपि पूर्वतस्त्वामसौ विप्रः सेवते, तस्मै कुतो न दित्ससि ? योग्यवक्-असावयोग्योऽस्ति, योग्यायैव विद्या दीयते / विक्रमः पुनर्जगाद हे नाथ ! मदभ्यर्थनयाऽस्मा अपि विद्यां प्रदेहि / योगी न्यगदत-हे वत्स ! त्वमुपकारधियाऽस्मै विद्यां दापयसि, परमसौ विद्यां गृहीत्वा वामपकरिष्यति / विक्रमोऽवग हे गुरो! यदि मे तादृक् कर्मोदयो भविष्यति, तर्हि मे तत्स्यादेव, तत्रैतस्य को दोषः ? महात्मनैतदविचिन्त्यैव यस्य कस्याप्युपकारः कर्तव्य एव / राज्ञ एतयुक्तिमत्कथनमाकलयता तेन योगिना तस्मै विप्रायाऽपि सा विद्या दत्ता / तदनु तावुभौ योगिनम्प्रणम्य निजदेशम्प्रति चेलतुः / कियद्भिर्दिनैस्तो शाकेतपुरमागतो बहिः कुत्रापि तस्थतुः / तत्रावसरे राज्ञः पट्टहस्तिनि मृते सर्वे पौराः शोकाकुला आसन् / तांस्तथालोक्य विक्रमो विप्रमवादीत-हे मित्र ! मम हस्तिनि मृत्युमधिगच्छति सति मनगरवासिनो व्याला दृश्यन्ते /
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy