SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ BE SCHETSERRITORIES तथा विधाय न्यगदत् / हे नारद ! जगद्विजयशालिवीरशिरोमणीन्पान्डवानेतान् पञ्च विहाय मनो मेऽपरदापि स्वप्नेऽपि नेच्छति, एतेषु पञ्चस्वपि यदिने यस्य वारकं भवति तत्र दिने तमेव त्रिकरणयोगेन तोषयामि, तदन्यं नैव कामये, यघेत वितवं न भवेत, पुनर्मम सत्यशीलं भवेत्तर्हि आरोपितमेतच्छष्कामबीजमङ्कुरतां यातु, द्रुतमेधताम्, तूर्ण फलपुष्पादिसम्पन्नमस्तु / यथा मे भर्तृणां प्रतिज्ञापूरणं स्यात् / इत्यालप्य यावत्सा विरराम, तावत्तदारोपितं शुष्कमाम्रबीजं सपल्लवतां दधत् कुसुमितम्फलाढ्यमजायत / ततस्तानि फलानि सद्यः पक्वान्यमूवन् / ततस्तैः फलैस्तद्रसैश्च तानष्टाशीतिसहस्रतापसान यथेच्छम्परिभोज्य पाण्डवा मुमुदिरे / शीलवती स्त्री किं किङ्कर्तुं न शक्नोति ? ततोऽतिशीलमाहात्म्यं द्रौपद्याः पप्रथे / त्रिकरणशुद्धस्य तस्याः शीलस्य प्रत्यक्षमलौकिक फलमालोक्य ते सर्वे तां तुष्टुवुः / अथ ८-सत्कुलविषयेसहज गुण वसे ज्यूं शंखमां श्वेतताई, अमृत मधुरताई चंद्रमां शीतलाई / कुवलय सुरसाई इक्षुमां ज्यूं मिठाई, सुकुल मनुज केरी शुद्धभावे भलाई // 27 // यथा शङ्केषु नैसर्गिकं नैर्मल्यम्, अमृतेषु माधुर्य सुस्वादुत्वं च, चन्द्रमसि शीतलता, कमलेषु मार्दवम्, इक्षुखण्डे मिष्टत्वं तथा सत्कुलजाता निसर्गादेव साद्गुण्यशालिनोङ्गिनो जायन्ते // 27 // जिण घर वर विद्या जो हुवे तो न ऋडि, जिण घर दुय लाभे तो न सौजन्यवृद्धि / सुकुल जनम योगे ते त्रणे जो लहीजे, 'अभयकुमर' ज्यूं तो जन्म-साफल्य कीजे // 28 // BERBERARISHMA
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy