________________ या पालिता वृद्धिमापन पर देवता तांश्चरम तामाकन नेमिनाथस्तत्रोधाने याम सुन्दरांगनाभिः सह निगुणागारस्तपःपरिशुष्कगात्रो वर्षर्तुजलधाराभिलोंक इव शान्तिमवाप // 24 // क्षमागुणविषये गजसुकुमालमुनेः २३-कथानकम्वसुदेवस्य देवक्याः कुक्षेरुत्पन्नान षट्पुत्रान् कसो जघान / इति तो दम्पती विविदतुः, परं देवता तांश्वरमशरीरान पूर्वार्जितपुण्ययोगात् सुलसाया गृहे निनाय / ते च तया पालिता वृद्धिमापुः / तया च निजपुत्रधिया यौवने वयसि ते परिणायिताः / ताभिः सुन्दरांगनाभिः सह विषयसुखमनुभवन्तस्ते सुखेन दिनानि निन्युः / अथैकदा भगवान नेमिनाथस्तत्रोद्याने समवससार / देवैः समवसरणमकारि / तत्र द्वादशविधपर्षदग्रे प्रभुर्देशनां प्रारब्धवान् / तामाकर्ण्य ते देवक्याः षट्पुत्राः प्रबुद्धाः संसारमसारं मन्वानाः स्यादिविषयसुखं त्यक्त्वा सुलसामापृछथ सर्वे युगपदेव प्रभोः पार्श्वे चारित्रं जगृहः / भगवता सह प्रामानुग्राम विहरन्तस्ते एकदा द्वारिकानगरीमगुः / तेभ्यः षटपुत्रेभ्यः पश्चाद्देवक्याः श्रीकृष्णः पुत्रोऽभूत् / अयश्च कंसभीत्या गोकुले नन्दगृहे जातमात्र आनीतः प्रवृद्धिमाप / ततोऽपि जरासन्धत्रासमाप्तः समुद्रविजयादिदशदाशार्हयुतः कृतपलायनः श्रीकृष्णो देवनिर्मितद्वारिकापुरीमागत्य राज्यमकरोत् / प्रभुमागतमाकलय्याऽतिप्रमुदितः श्रीकृष्णश्चतुरङ्गसेनायुतः सकलपौरजनपरिवृतः प्रभुवंदनायै तत्राऽज्यात् / विधिना प्रमोर्वन्दनां विधाय गते श्रीकृष्णे प्रमोरादेशेन तेषां षट्साधूनां सम्बधित्रिकसंघाटकाद् द्वौ द्वावेकदा नगरं गोचर्ये समागातां / तौ देवकीसमनि समागत्य सिंहकेसरिमोदकान लात्वा स्वस्थानमाययतुः / पुनरन्यौ द्वौ साधू देवकीनिलयमागतौ तौ विलोक्य देवकी मनसि दध्यौ / इमो पुनरागतौ स्तः / अतोऽधिकम्मीज्यमपेक्ष्यते / इत्यवधार्य सा ताभ्यां प्रचुरोस्तान मोदकान प्रत्यलाभयत / तयोंर्गतयोः पुनस्तृतीयसंघाटकीयौ द्वौ मुनी समागतों