________________ मुक्तावली // 45 // ये मनुजाः साध्यमसाध्यं वा प्रतिज्ञात यावज्जीवमवन्ति ते जगति रत्नतया गण्यन्ते / यथा सागरमथनोद्भुतं गरलमनिष्टमपि महादेवः कण्ठे संस्थाप्याध्यापि तत्रैव जहाति / यथा वा विक्रमार्कः पर्वतनाभानं दुर्दशं दरिद्रमपि नरै सुखिन विधाय निजान्तिकमतिष्ठिपत / एते सत्पुरुषा इव कृतप्रतिज्ञापालनपरा रत्नान्येव गीयन्ते / तेऽमी सर्वेषां सदैव प्रशस्या जायन्ते // 22 // . अथ ६-क्षमागुणविषयेउपशम हितकारी सर्वदा लोकमाही, उपशम धर प्राणी ए समो सौख्य नाहीं।। तप जप सुर सेवा सर्व जे आदरे छे, उपशम विण जे ते वारि मंथा करे छे / / 23 // . इह जगत्यां क्षमावतामिष्टानि सदा जायन्ते / क्षमाधरा नराः कदापि कुत्रापि न क्लिश्यन्ते / अतः हे भव्याः! यूयं क्षमाशालिनो भवत / यां विना कृतान्यपि जपतपोदानादिकानि विफलायन्ते / ये च क्षमां कुर्वते तेषामेव चारित्रमपि शोभते / किमधिकं वच्मि ? आजन्माऽचरितमपि चारित्रमेकदाप्युत्पन्नक्रोधेन क्षीयते / उपशममन्तरा गृहिणामन्यत्किमपि विहितं व्रतादिकं नैव फलति / यां विना कां गतिमेते जीवाः प्राप्स्यन्तीति ज्ञानिन एव वक्तुं शक्नुवन्ति / अतो लोकैः क्षमागुणः सदैवाऽदरणीयः // 23 // यत:-क्षमाखड्गः करे यस्य, दुर्जनः किं करिष्यति ? / अतृणे पतितो वह्निः, स्वयमेवोपशाम्यति // 1 // उपशम रसलीला जास चित्ते विराजी, किम नर भव केरी ऋडिमां तेह राजी। गजमुनिवर जेहा धन्य ते ज्ञान गेहा, तप करि कृश देहा शांति पीयूष मेहा // 24 // येषां मनसि क्षमागुण उदयमुपयाति ते धन्या नराः सांसारिके सुखे न कदाप्यनुरज्यन्ते। यथा गजसुकुमालो महामुनि-6॥४५॥