________________ इह संसारे रणे प्रवर्तमाने ये न्यायवन्तो धर्मात्मानो भवन्ति तानेव विजयश्रिय उररीकुर्वते / गजतुरङ्गबलादिसामग्रीसमन्विता अपि धर्मन्यायविहीना नरा विपक्षरभिभूयन्ते / अतो धर्मन्यायवन्तो भवेयुः सर्वे // 19 // धरम नय पसाये पांडवा पंच तेई, रण करि जय पाम्या राजलीला लहेई / धरम नय विहूणा कौरवा गर्व माता, रणसमय विगूता पांडवा तेह जीत्या // 20 // धर्मन्यायप्रभावादेव पाण्डवा विजयमापुः। राज्यसुखश्चान्धभूपन् / तौ विना प्रौढपराक्रमगजाश्वरथवलसम्पद्भिरनेकराजराजीभिर्बलवन्तो यतिहप्ता अपि परमन्यायपथगामिनः कौवा रणे पराजिता विनाशनधिजग्मुः // 20 // अथ ५-प्रतिज्ञाविषयेशुभ अशुभ जिकाई आदर्य जे निवाहे, रवि पण तस जोवा व्योम जाणी वगाहे। करि गहन निवाहे तास निस्संत आपे, मलिन तनु पखाले सिंधुमां सूर आपे // 21 // इह संसारे इष्टमनिष्टं वा यत्प्रतिज्ञातं तत्प्राणाऽतिपातेऽपि रक्षणीयं सौः / एवंभूतं सतप्रतित्रापालनपरं नरं महात्मानं सूर्योऽपि व्योम्नि स्थितो दिदृक्षते / कठिनतरप्रतिज्ञां पालयतां नृणां देवा अपि साहाय्यं तन्वन्ति / तथा रणे जले दहने कानने तेषामापतन्तीमापदं नियमतो देवा निवारयन्ति / सर्वत्रैव ते सुखमाप्नुवन्ति / लेशतोऽपि ते क्लेशमाजो नैव जायन्ते // 21 // पुरुष रयण मोटा जे गणीजे धराये, जिण जिम पडिवज्यूं ते न छांडे पराये / गिरिश विष ज धर्यो ते न अद्यापि नाख्यो, दुरगति नर लेई विक्रमादित्य राख्यो / // 22 //