SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ T धर्मव:१ सक्तमुक्तावली // 44 // RADESMSANNEL सीतास्ति सा मां भक्ष्यति / रामलक्ष्मणावतिदुर्बलौ यद्यत्रागमिष्यतस्तदा तो निहनिष्यामि / परं तौ न्यायवन्तौ महाबलवन्तावसंख्यसैन्ययुतौ युद्धायात्राऽऽगतौ / त्वमन्यायं कुरुषे षण्मासान यावत्र सीतायाः प्रार्थनामकरोः, सा तु महासती त्वयि दुकोणमपि नादत्त / कतिधा तया तिरस्कृतोऽपि त्वं ततो न व्यरमथाः / सा कदापि तव वशगा न भविष्यति / इति श्रुत्वा रावणपुत्र इन्द्रजित्तमेवमवादीत / हे पितृव्य ! त्वं जन्मतः कातरोऽसि / यतस्त्वमिन्द्रादीनां सर्वेषां जेतारं सर्वसम्पनिधानं मत्पितरमेवं कि | षे 1 / ससैन्यस्यात्राऽऽगतस्य विपक्षस्यातिपक्षं नीत्वा मम पितुः कीर्ति कि कलङ्कयितुमिच्छसि ? / तदा विभीषणोऽवक्-अहं हि विपक्षपक्षमाश्रित्य न ब्रवीमि / केवलं न्यायदृष्ट्या हितं वच्मि / नूनमत्र कुले कुलानारायसे त्वमेव / हे बान्धव ! त्वमनेन निजकर्मणा पुत्रोपदेशेन चाऽचिरादेव विनाशमुपेष्यसि / अतोऽहमेवं खिये / अथैतदाकाऽतिक्रोधातुरो रावणः खड्गमुद्यम्य विभीषणं हन्तुमधावत् / तदा कुम्भकर्णादयो मध्येभृत्वा तन्ततोजक्षन / रावणोजक् रे दुष्ट ! त्वमधुनैव मम नगरादपसर त्वं नूनमग्निवत्सर्वाशी प्रतिभासि / ततो बान्धवमप्यन्यायरतं रावणं त्यक्त्वा चैकादशाक्षौहिणी राक्षसी सेनां लात्वा विभीषणो रामममिलत् / ततो रामरावणयो रणः प्रावर्तत / प्रान्ते न्यायनिष्ठो रामो विजयमाप / अन्यायरतो रावणो मृत्युमासादितवान् / विस्तरन्तु जैनरामायणादिग्रन्थेभ्यो बोद्धव्यम् / / __ अथ न्यायधर्मविषयेहय गयन सहाई युद्ध कीर्ती सदाई, रिपुविजय वधाई न्याय ते धर्म दाई / धरम नय धरे जे ते सुखे वैरि जीपे, धरम नय विहूणा तेहने वैरि जीपे // 19 // -RSXSX // 44 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy